SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥२१२।। श्रीमहानिशीथप्रामाण्यम् देयमित्यत्रानुपधानिनो नमस्काराध्ययनेऽनन्तसंसारितोक्तति गाथार्थः ॥१००॥ अथ पूर्वपक्षिणोऽभिप्रायमाह| जइ एअंपिअ वयणं सम्मं ता निअमणंतसंसारी । सबो सावयवग्गो चउपंचविवजिओ हुज्जा ॥१०१॥ । यद्येतत्प्रागुक्तं वचनं सम्यग्भवेत् ता-तर्हि नियमाचतुष्पञ्चविवर्जितः सर्वोऽपि श्रावकश्राविकावर्गोऽनन्तसंसारी भवेदित्यक्ष| रार्थः, भावार्थस्त्वयं-प्रायः श्रावककुलोत्पन्नानामुपधानवहनमन्तरेणैव नमस्काराध्ययनादि दृश्यते, तेषां तदध्यापकानां चानन्तसंसारिता कथं युक्तेति गाथार्थः ॥१०॥ अथ पूर्वपक्षमुपसंहरनेव सिद्धान्तमाहतेणं खलु तं सुत्तं अपमाणं अम्हमेस संकप्पो। इअ चे पवयणपरमत्थसुण्णचित्तस्स चिट्ठअं॥१०२॥ तेन कारणेन प्रागुक्तलक्षणेन तत्सूत्रं-श्रीमहानिशीथमप्रमाणमेषोऽस्माकं-राकारक्तानां संकल्प इति पूर्वपक्षोपसंहारः, सिद्धान्तमाह-'इअ चेत्ति इति चेदुच्यते एवं प्रागुक्तं प्रवचनपरमार्थशून्यचित्तस्य चेष्टा, यथा देवतायत्तस्य यथा तथाऽविमृश्य जल्प| तश्चेष्टा-वाकाययोः क्रियाविशेषो परेषामुपहास्यहेतुस्तथाऽस्यापीति गाथार्थः ॥१०२।। अथ प्रागुक्तं कथमित्यत्र हेतुमाह जमिणं दुवालसंगं गणिपिडगं पाणिणो अणाणाए । पुहवाइविराहित्ता भमंतऽणंते भवे घोरे ॥१०३॥ यद्-यस्मात्कारणादिदं द्वादशा-सामायिकादिष्टिवादपर्यन्तं गणिपिटकं अनाज्ञया-जिनाज्ञामन्तरेण विराध्य 'प्राणिनो' | जीवाः साध्वादयोऽनन्तान् भवान् नारकादिरूपान् घोगन्-दुःखगहनात्मकान् भ्रमन्ति-पर्यटन्ति, यदागमः-"इमं (इच्चेइयंमि) |दुवालसंगं अणाणाए विराहेत्ता अतीते काले अणंता जीवा चाउरंतसंसारकतारं परिअदिसु, अणागए काले परिअट्टिस्संति, पड| पन्ने काले संखेज्जा जीवा जाव परिअटुंति"ति नन्दीसूत्रे (५८) इति गाथार्थः ॥१०३ ।। अथाज्ञाया अभावोऽनाज्ञेतिकृत्वा | ॥२१२।। MARA in Education Internation For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy