SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे | ॥२१॥ श्रीमहानिशीथप्रामाण्यम् चैत्यस्थितिपरित्यागभीतेर्विद्यमानत्वात् , प्रायः स्वाभ्युपगतमार्ग दूषयच्छास्त्रं न कस्यापि प्रमाणीस्याद् ,अत एव प्रतिमाभ्युपगमभयेन लुम्पाकेनाप्येतन्नाभ्युपगम्यते,यत्तु चैत्यवासाभावेऽपि साम्प्रतीनानां केषांचिन्महानिशीथानङ्गीकारभाषणं तच्चैत्यवासिवचनानुवाद एव बोध्यः,न पुनः परमार्थमवगम्याप्येतद्भाषणमिति गाथार्थः।।१९।। अथ श्रीमहानिशीथपरित्यागाभिप्रायेण पुनरपि राकारक्तः शकते नणु उवहाणाभावे मंगलमाईण जं च अज्झयणं । जिणवरपमुहासायण अणंतसंसारयाहेऊ ॥१०॥ 'उपधानाभावे' उपधानोद्वहनमन्तरेण 'मंगलाईणं'ति पञ्चमङ्गलमहाश्रुतस्कन्धादीनामध्यनं यत् तत् जिनवरप्रमुखाणाम्-अर्ह| सिद्धाचार्योपाध्यायसाधूनामाशातना अनन्तसंसारहेतुर्भवेद् , यदुक्तं-"से भयवं ! महती एसा निअंतणा कहं बालेहिं कजति ?, गोअमा! जे णं केइ न इच्छेजा एअंनिअंतण, अविणओवहाणेणं चेव पंचमंगलाइसुअणाणमहिजेइ अज्झावेद वा अज्झावयमाणस वा अणुण्णं पयाइ, से णं न हवेजा पिअधम्मे न भवेजा दढधम्मे न भवेज्जा भत्तिजुए, हीलिज्जा सुत्तं हीलिज्जा अत्थं हीलिज्जा सुत्तत्थोभए हीलिज्जा गुरुं जाव णं से गुरुं आसाएज्जा अतीताणागयतित्थयरे आसाएज्जा आयरिउवज्झायसाहुणो, जे णं आसाएज्जा सुअणाणमरिहंतसिद्धसाहू से तस्स णं सुदीहयालमणंतसंसारसागरं आहिंडमाणस्स" इत्यादि प्रागुक्तम् , अस्यालापकस्य संक्षेपार्थस्त्वेवं-यः कश्चित्प्राणी पश्चमङ्गलादीनि सूत्राण्युपधानोद्वहनमन्तरेणावीतेऽध्यापयति अध्यापयन्तमन्यमनुजानीते स | आशातयति सूत्रार्थोभयरूपमागमं गुरुं त्रिकालभावितीर्थकरसिद्धाचार्योपाध्यायसाधूश्च, तत्राशातनाप्रत्ययं तत्कर्म बनाति येन चतुरशीतियोनिलक्षसंभवानि नानादुःखान्यनुभवन्ननन्तसंसारं परिभ्रमति, यस्तूपधानोद्वहनपूर्वकमेतान्यधीते स आशातनाजन्यकर्मबन्धरहितः सुलभबोधिको भूत्वा संसारोच्छेदं विधत्ते, तथा यावत्प्राणी पुण्यपापयोर्विशेष न जानीते तावत्तस्य पञ्चमङ्गलं न Harmonielimmitmendmonielm SAHISAPANINEPARATHARArany MPARNATAN ||२११॥ Jan Education Interbon For Personal and Private Use Only www.neborg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy