SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥२१०॥ हेतुः कुपाक्षिकैर्वक्तव्यो भवेद् यदि गणधरवचनास्था स्यादिति गाथार्थः || ९६ || अथ राकारक्तं प्रति हितोपदेशमाह हरिभदस्सवि देसे न सम्मसद्दहणवयणसवणेणं । जह सयलं परिचत्तं महानिसीहं महासुत्तं ॥९७॥ तह अम्हाणवि वयंणं तस्सवि तित्थस्स सम्मयं सुणिउं । पडिवज्जसु तं सुत्तं सेसमसेसंव जहइच्छं ॥९८॥ हरिभद्रस्यापि देशे - श्रीमहानिशीथश्रुतस्कन्धस्य चतुर्थाध्ययनेऽपि कतिपयालापकलक्षणे न सम्यक् श्रद्धानमितिलक्षणं यद्वचनं | तस्य श्रवणेन सर्वमपि - निखिलमपि महासूत्रं - सर्वसूत्रातिशायि श्रीमहानिशीथं परित्यक्तं यथा तथा-तेन प्रकारेणास्माकमपि तस्यापि श्रीहरिभद्रस्ररेरपि तीर्थसंमतमपि वचनं श्रीमहानिशीथं परमसूत्रं प्रवचनसारभूतमित्यादिरूपेणोद्घोष्यमाणं श्रुत्वा - निशम्य तत्सूत्रं श्रीमहानिशीथाख्यं प्रतिपद्यस्व - प्रमाणत्वेन स्वीकुरुष्व कीदृशं ? - 'शेष' चतुर्थाध्ययनगत कतिपयालापकव्यतिरिक्तम्, अशेषं वा संपूर्ण वा 'यथेच्छम्' इच्छामनतिक्रम्य, एवं च सति गणधरवचनं श्रीहरिभद्रवचनं अस्मदीयवचनं च सर्वमपि स्वीकृतं |भवेद्, अन्यथा यथा कतिपयपदाश्रद्धानमिति परोक्तं श्रुत्वा सकलमपि श्रीमहानिशीथं त्यक्तं तथा श्रीमहानिशीथं नास्माकं प्रमा| णमिति परोक्तं श्रुत्वा शेषसूत्राण्यप्यङ्गोपाङ्गादिलक्षणानि परिहर्तव्यानि स्युः, गणधरकृतसूत्रत्वेन सर्वत्राप्यविशेषाद, देशाश्रद्धाने | सर्वाश्रद्धानस्य युक्तेस्तौल्यादिति हितोपदेश इतिगाथायुग्मार्थः ||१७|| ९८ || अथ यः कश्विदोकेश बालप्रभृतिः श्रीहरिभद्रं प्रमाणयनपि महानिशीथं न प्रमाणयति तत्स्वरूपमाह - Jain Educationa International हरिभद्दपि पमाणं भणिऊण महानिसीहमपमाणं । जो भासइ सो मायामेवंझानायमायण्णो ॥ ९९ ॥ ननु चतुर्दशीयकैरपि कैश्चित् श्रीमहानिशीथं न प्रमाणीक्रियते, तत्र किं निदानमिति चेदुच्यते चतुर्दशीपाक्षिकाभ्युपगमभीतिवत् For Personal and Private Use Only श्रीमहानिशीथप्रामाण्यम् ॥२१०॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy