________________
श्रीप्रवचनपरीक्षा ३ विश्रामे
॥२१०॥
हेतुः कुपाक्षिकैर्वक्तव्यो भवेद् यदि गणधरवचनास्था स्यादिति गाथार्थः || ९६ || अथ राकारक्तं प्रति हितोपदेशमाह
हरिभदस्सवि देसे न सम्मसद्दहणवयणसवणेणं । जह सयलं परिचत्तं महानिसीहं महासुत्तं ॥९७॥ तह अम्हाणवि वयंणं तस्सवि तित्थस्स सम्मयं सुणिउं । पडिवज्जसु तं सुत्तं सेसमसेसंव जहइच्छं ॥९८॥ हरिभद्रस्यापि देशे - श्रीमहानिशीथश्रुतस्कन्धस्य चतुर्थाध्ययनेऽपि कतिपयालापकलक्षणे न सम्यक् श्रद्धानमितिलक्षणं यद्वचनं | तस्य श्रवणेन सर्वमपि - निखिलमपि महासूत्रं - सर्वसूत्रातिशायि श्रीमहानिशीथं परित्यक्तं यथा तथा-तेन प्रकारेणास्माकमपि तस्यापि श्रीहरिभद्रस्ररेरपि तीर्थसंमतमपि वचनं श्रीमहानिशीथं परमसूत्रं प्रवचनसारभूतमित्यादिरूपेणोद्घोष्यमाणं श्रुत्वा - निशम्य तत्सूत्रं श्रीमहानिशीथाख्यं प्रतिपद्यस्व - प्रमाणत्वेन स्वीकुरुष्व कीदृशं ? - 'शेष' चतुर्थाध्ययनगत कतिपयालापकव्यतिरिक्तम्, अशेषं वा संपूर्ण वा 'यथेच्छम्' इच्छामनतिक्रम्य, एवं च सति गणधरवचनं श्रीहरिभद्रवचनं अस्मदीयवचनं च सर्वमपि स्वीकृतं |भवेद्, अन्यथा यथा कतिपयपदाश्रद्धानमिति परोक्तं श्रुत्वा सकलमपि श्रीमहानिशीथं त्यक्तं तथा श्रीमहानिशीथं नास्माकं प्रमा| णमिति परोक्तं श्रुत्वा शेषसूत्राण्यप्यङ्गोपाङ्गादिलक्षणानि परिहर्तव्यानि स्युः, गणधरकृतसूत्रत्वेन सर्वत्राप्यविशेषाद, देशाश्रद्धाने | सर्वाश्रद्धानस्य युक्तेस्तौल्यादिति हितोपदेश इतिगाथायुग्मार्थः ||१७|| ९८ || अथ यः कश्विदोकेश बालप्रभृतिः श्रीहरिभद्रं प्रमाणयनपि महानिशीथं न प्रमाणयति तत्स्वरूपमाह -
Jain Educationa International
हरिभद्दपि पमाणं भणिऊण महानिसीहमपमाणं । जो भासइ सो मायामेवंझानायमायण्णो ॥ ९९ ॥ ननु चतुर्दशीयकैरपि कैश्चित् श्रीमहानिशीथं न प्रमाणीक्रियते, तत्र किं निदानमिति चेदुच्यते चतुर्दशीपाक्षिकाभ्युपगमभीतिवत्
For Personal and Private Use Only
श्रीमहानिशीथप्रामाण्यम्
॥२१०॥
www.jainelibrary.org