SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥२०९॥ श्रीमहानिशीथप्रामाण्यम् वचः सुन्दरं चन्द्रप्रभाचार्येणोक्तम् , अन्यथा कतिपयालापकानां सम्यग् श्रद्धानं नामाकमित्येतावन्मात्रमन्यथाभिप्रायेणोक्तमप्युच्चकर्णबलवादिनेवान्यथाभिप्रायमुद्भाव्य तत्यागासंभवात् शेष तैरश्रद्धानरमाकमपि न सम्यग्श्रद्धानमित्येतावन्मानं यत्सूरिणोक्तं तदतिरिक्तं यत् श्रीमहानिशीथगुणवर्णनादिकं तदपि त्यक्तं, नद्युक्तमाहात्म्यं श्रीमहानिशीथं यथा सूरेः प्रमाणं तथाऽस्माकमपीति भणितवान् , न पुनः केवलं मूरिवचस्त्यक्तं, किंतु गणधरवचनैः सहेति, गणधरवचनानि श्रीहरिभद्रसूविचश्चेति सर्वमपि चन्द्रप्रभाचार्येण त्यक्तमिति चित्रम्-आचर्यमित्यर्थः इतिगाथार्थः॥९४॥ अथ कुपाक्षिकाणां गणधरवचने आस्ता नास्तीतिदर्शयतिजइ खलु कुवखिआणं गणहरवयणाउ हज सद्दहणं। हरिभद्दासद्दहणं भणिअवमकिंचि ता तेहिं ॥९५|| __ अथ कुपाक्षिकाणां गणधरवचनानां श्रद्धानं भवेत् ता-तर्हि हरिभद्राश्रद्धानं-हरिभद्रसूरर्यत्कतिपयाश्रद्धानं तत्तैः-कुपाक्षिकरकिंचिद् असारमिति भणितव्यं भवेत् , गणधरवचनापेक्षया अकिश्चित्करत्वादितिगाथार्थः॥९५।। अथाकिंचिद्गणने हेतुमाह हरिभद्देणवि भणिअंगणहरवयणं महानिसीहं तं । कहमित्थमसद्दहणं अम्हाणं सम्मयं समए॥९६॥ यद्-यस्मात्कारणान्महानिशीथं गणधरवचनं हरिभद्रेणापि-श्रीहरिभद्रमूरिणाऽपि भणितं, 'वृद्धवादस्तु पुनर्यथा तावदिदमा सूत्रं, विकृतिर्न तावदत्र प्रविष्टा,प्रभूताश्चात्र श्रुतस्कन्धे अर्थाः सुष्टु अतिशयेन सातिशयानि गणधरोक्तानि चेह वचनानि,तदेवं स्थिते न किंचिदाशङ्कनीयमितिस्वरूपेण तत्रैव निगदितं,तदित्यध्याहार्य, तस्मात्कारणाद्'इत्थंति अत्र कतिपयालापकेष्वप्यश्रद्धानं श्रीहरिभद्रसूरेरितिगम्यम् ,अस्माकं सम्मतं समये-प्रवचने कथं स्यात् ?,न कथमपीत्यर्थः, यतो हरिभद्रेणापि श्रीमहानिशीथं गणधरोक्तं भणितं, न पुनः तत्रापि किंचिदन्यकृतमित्यादि भणितं, तत्र यदि श्रीहरिभद्रस्यान्येषामपि तदनुयायिनामश्रद्धानं तस्माकं किम् ?, इत्येव ॥२०९|| Jan Education Interbon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy