________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२०९॥
श्रीमहानिशीथप्रामाण्यम्
वचः सुन्दरं चन्द्रप्रभाचार्येणोक्तम् , अन्यथा कतिपयालापकानां सम्यग् श्रद्धानं नामाकमित्येतावन्मात्रमन्यथाभिप्रायेणोक्तमप्युच्चकर्णबलवादिनेवान्यथाभिप्रायमुद्भाव्य तत्यागासंभवात् शेष तैरश्रद्धानरमाकमपि न सम्यग्श्रद्धानमित्येतावन्मानं यत्सूरिणोक्तं तदतिरिक्तं यत् श्रीमहानिशीथगुणवर्णनादिकं तदपि त्यक्तं, नद्युक्तमाहात्म्यं श्रीमहानिशीथं यथा सूरेः प्रमाणं तथाऽस्माकमपीति भणितवान् , न पुनः केवलं मूरिवचस्त्यक्तं, किंतु गणधरवचनैः सहेति, गणधरवचनानि श्रीहरिभद्रसूविचश्चेति सर्वमपि चन्द्रप्रभाचार्येण त्यक्तमिति चित्रम्-आचर्यमित्यर्थः इतिगाथार्थः॥९४॥ अथ कुपाक्षिकाणां गणधरवचने आस्ता नास्तीतिदर्शयतिजइ खलु कुवखिआणं गणहरवयणाउ हज सद्दहणं। हरिभद्दासद्दहणं भणिअवमकिंचि ता तेहिं ॥९५|| __ अथ कुपाक्षिकाणां गणधरवचनानां श्रद्धानं भवेत् ता-तर्हि हरिभद्राश्रद्धानं-हरिभद्रसूरर्यत्कतिपयाश्रद्धानं तत्तैः-कुपाक्षिकरकिंचिद् असारमिति भणितव्यं भवेत् , गणधरवचनापेक्षया अकिश्चित्करत्वादितिगाथार्थः॥९५।। अथाकिंचिद्गणने हेतुमाह
हरिभद्देणवि भणिअंगणहरवयणं महानिसीहं तं । कहमित्थमसद्दहणं अम्हाणं सम्मयं समए॥९६॥ यद्-यस्मात्कारणान्महानिशीथं गणधरवचनं हरिभद्रेणापि-श्रीहरिभद्रमूरिणाऽपि भणितं, 'वृद्धवादस्तु पुनर्यथा तावदिदमा सूत्रं, विकृतिर्न तावदत्र प्रविष्टा,प्रभूताश्चात्र श्रुतस्कन्धे अर्थाः सुष्टु अतिशयेन सातिशयानि गणधरोक्तानि चेह वचनानि,तदेवं स्थिते न किंचिदाशङ्कनीयमितिस्वरूपेण तत्रैव निगदितं,तदित्यध्याहार्य, तस्मात्कारणाद्'इत्थंति अत्र कतिपयालापकेष्वप्यश्रद्धानं श्रीहरिभद्रसूरेरितिगम्यम् ,अस्माकं सम्मतं समये-प्रवचने कथं स्यात् ?,न कथमपीत्यर्थः, यतो हरिभद्रेणापि श्रीमहानिशीथं गणधरोक्तं भणितं, न पुनः तत्रापि किंचिदन्यकृतमित्यादि भणितं, तत्र यदि श्रीहरिभद्रस्यान्येषामपि तदनुयायिनामश्रद्धानं तस्माकं किम् ?, इत्येव
॥२०९||
Jan Education Interbon
For Personal and Private Use Only
www.jainelibrary.org