SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥२०८॥ श्रीमहानिशीथप्रामाण्यम् RAIGamin USA एवं श्रीहरिभद्राचार्येणैव वणितं तेन कारणेन श्रीहरिभद्रवचसः-श्रीहरिभद्रसूरिवचनाद्भद्र-भद्रहेतुत्वाच्छेषं चतुर्थाध्ययनगतकति-| पयालापकव्यतिरिक्तं चतुर्थमध्ययनं शेषाणि च सप्ताप्यध्ययनानि वा, अथवा अशेषमपि-संपूर्णमपि भद्रमेव, यतः श्रीहरिभद्रसूरिणैव वृद्धसंप्रदायगतानामाचार्याणां विवादापनानामपि कतिपयपदानां श्रद्धानमेव भणितं,परं न ते दृषिताः, अतः स्वकीयश्रद्धानस्यापि न सम्यग् श्रद्धानमितिपदेन संशयारूढत्वमेव ज्ञापित,परं न श्रीमहानिशीथचतुर्थाध्ययनगतकतिपयालापकानामप्रामाण्यमेव ज्ञापितं, प्रत्युतान्येषां श्रद्धाने गणधरकृतमेतत्सूत्रमित्यादिवचोभिर्हेतु पितः, किंच-कर्मणां क्षयोपशमवैचिच्यात्कस्यचिन्महतोऽप्यश्रद्धानेऽन्येपामप्यबद्धानमेव युक्तमिति वक्तमप्ययुक्तं,गुरुनियोगादपि मिथ्याश्रद्धानस्याप्यागमे भणितत्वाद् , यदागम:-"सम्मदिट्टी जीवो उवहट्ट पवयणं तु सद्दहदा सहइ असब्भावं अणभोगा गुरुनियोगावा॥१॥"इतिश्रीउत्त०नि०(१६३)अत एव चतुर्थाध्ययने बहवः सैद्धान्तिकाः कांश्चिदालापकान् न श्रद्दधति,एवं तैरश्रद्धानरस्माकमपि न सम्यग्श्रद्धानमित्येवोक्तं,न पुनरन्यैरपि न श्रद्धेय. मिति भणितं, नवाते तथा श्रद्धालवो दृषिता इति सूक्ष्मधिया पर्यालोच्यमितिगाथार्थः।।९३॥ अथ राकारक्तवचनपद्धतावाश्चर्यमाह चित्तं हरिभद्दवयं गणहरवयणाउ सुंदरमिहत्तं । चंदप्पहेण सेसं गणहरवयणेहिं सह चत्तं ॥१४॥ 'इहे'ति नास्माकं राकारक्तानां श्रीमहानिशीथविषयकं सम्यक्श्रद्धानमित्याधधिकारे गणधरवचनाद् अपिगम्यस्ततोऽपि सुन्दरंप्रशस्तं श्रीहरिभद्रसूरेर्वचो-वचनमुक्त-भणितं, केन ?-चन्द्रप्रभाचार्येण,एवं भणित्वाऽपि शेषम्-अश्रद्धानातिरिक्तस्थलोक्तं श्रीमहानिशीथवर्णनात्मकम् अर्थात् श्रीहरिभद्रसूरेरपि त्यक्तं, न केवलं, किंतु ?-गणधरवचनैः सहेति, अयं भावः-इहेति-चतुर्दशीपाक्षिकमीत्या श्रीमहानिशीथसूत्रं नास्माकं प्रमाणमित्याद्यसत्प्रलापावसरे गणधरवचनादपि-श्रीमहानिशीथवचनादपि श्रीहरिभद्रसूरि HE ॥२०८॥ In Education For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy