________________
श्रीप्रवचनपरीक्षा
PAHINImumta PIRL HAOTAPAAAAAHIRAIN
m marmu
श्रीमहानिशीथप्रामाण्यम्
३विश्रामे
॥२०७॥
ThamnamaANIHIROHIBIHammuslimumHHHHEART ALMALINDARINAMAHAKIR MINAIPAHARHAALAPHARIHARIPRIMURTAPUR
| तत्र गुहावासिनसु मनुजास्तेषु च परमाधार्मिकाणां पुनः२ सप्ताष्टवारान् यथाषदुपपातः,तेषां तैर्दारुणैर्वजशूलारघरदृसंपुटैर्दलितानां
परिपीड्यमानामपि संवत्सरं यावत्प्राणव्यापत्तिन भवति, वृद्धवादस्तु पुनर्यथा तावदिदमार्ष सूत्रं, विकृतिर्न तावदत्र प्रविष्टा, प्रभू| ताश्चात्र श्रुतस्कन्धे अर्थाः, सुष्ठतिशयेन सातिशयानि गणधरोक्कानि चेह वचनानि, तदेवं स्थिते न किश्चिदाशनीयं" इति श्री
महानिशीथे चतुर्थाध्ययनसमात्यनन्तरं पूर्वाचार्यलिखितमिति बोध्यमिति गाथार्थः ॥९२॥ अथ महानिशीथं सूत्र कीरशं | श्रीहरिभद्रेणाप्युक्तमित्याह
तेणेच महानिसीहं महप्पभावंति वणि तत्थ । तेणं हरिभद्दवया भई सेसं असेसं वा ॥१३॥ तेनैव-श्रीहरिभद्रसूरिणैव महान् प्रभावो यस्य तत्तथा वर्णितं, कुत्र ?-यत्राश्रद्धानं भणितं तत्रैव, यद्यपि श्रीहरिभद्राश्रद्धानं पूर्वाचायैरेव लिखितं, न पुनः स्वयं तेनैव, तथापि पूर्वाचार्योक्तमपि तदुक्तमेवेति चेतस्यवधृत्य विचार्यमाणं न दोषावहमिति, कथं वर्णितमित्याह-"एत्थ जे पयं पएणाणुलग्गं सुत्तालावगं न संपज्जइ तत्थ तत्थ सुअहरेहिं कुलिहिअदोसो न दायहोत्ति,किंतु जो सोएअस्स अचिंतचिंतामणिकप्पभूअस्स महानिसीहसुअक्खंधस्स पुवायरिसो आसि तहिं चेव खंडाखंडीए उद्देहिआइएहिं हेऊहिं बहवे पत्तगा परिसडिआ, तहवि अच्चंतसुमहत्थाइसयंति इमं महानिसीहसुअवंधं कसिणपवयणस्स परमाहार(मसार)भृशं परं तत्तं | महत्थंति कलिऊण पवयणवच्छल्लत्तणेण बहुभवसत्तोवयारिअंतिकाउं तहा य आयहियट्ठयाए आयरिअहरिभद्देणं जं तत्थ आयरिसे दिढ तं सवं समतिए साहिऊण लिहिअंति, अण्णेहिपि सिद्धसेणदिवायरवुड्ढवाईजक्खसेणदेवगुत्तजसवद्धणखमासमणसीसरविगुतनेमिचंदजिणदासगणिखमगसच्चसिरिप्पमुहेहिं जुगप्पहाणसुअहरेहिं बहुमण्णिअमिणति । इति श्रीमहानिशीथे तृतीयाध्ययने,यत
MITRANGilliamusal RITAMARIKAILASHAIL
॥२०७||
For Persona Pivy