SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे श्रीमहानिशीथप्रामाण्यम् ॥२०६॥ अथ महानिशीथसूत्रमेव नास्माकं प्रमाणमिति यत्तदाशङ्कादुर्वचनं, तत्रैवं प्रष्टव्यं-ननु भो राकारक्त! सदपि-अप्रामाण्यमपि किं स्वबुद्ध्या उत पूर्वाचार्यवचनेन वा १, श्रीहरिभद्रसरिप्रभृतिप्रसिद्धपूर्वाचार्यवचसा वा उच्यते, तत्रादिमः-खबुब्येति प्रथमो विकल्पोऽधमो-नीचः, अल्पज्ञस्याप्यनुपादेय इत्यर्थः, नहि निजमतिविकल्पना कस्यापि प्रमाणं स्यात् , सर्वज्ञवचसामेवास्थेयत्वादितिगाथार्थः ॥९॥ अथ पूर्वाचार्यवचसेति द्वितीयविकल्पे दोषमाहबीए जावयमित्तं जह भणिअंतं तएवि भणिअचं । ऊणमहिअं व भणणं तित्थासायण महादोसो ॥११॥ द्वितीयविकल्पे यावन्मानं यथा भणितं,पूर्वाचार्यैरिति बोध्यं,तत्तावन्मानं त्वयाऽपि भणितव्यम् ,ऊनमधिकं वा भणनं तीर्थाशा| तनालक्षणो महादोषः, तीर्थेन यद्यथाऽभ्युपगतं तदन्यथाभणने तस्याशातना महती, अनन्तसंसारहेतुत्वादिति गाथार्थः ॥११॥ | अथ श्रीमहानिशीथमधिकृत्य पूर्वाचार्यभणितमाह हरिभद्दवयणमेअं पुवायरिआण चउत्थमज्झयणे । कतिपयपयाण सम्म सद्धा नो तेणमम्हंपि ॥१२॥ हरिभद्रवचनं श्रीहरिभद्रसूरिवचनमेतद्-वक्ष्यमाणं, किं?-श्रीमहानिशीथे चतुर्थाध्ययने कतिपयपदानां श्रीसिद्धसेनदिवा| करप्रभृतीनां सम्यश्रद्धानाभावः केषांचित्तु सम्यक् श्रद्धानं नासीत तेनास्माकमपि सम्यश्रद्धानाभावः, केषांचित्तु सम्यक्चद्धानमित्यर्थः, यदुक्तं "अत्र चतुर्थाध्ययने बहवः सैद्धान्तिकाः कांश्चिदालापकान् न सम्यग् श्रद्दधति, एवं तैरश्रद्धानरस्माकमपि न सम्यक्श्रद्धानमित्याह श्रीहरिभद्रसूरिः, न पुनः सर्वमेव चतुर्थाध्ययनमन्यानि वाऽध्ययनानि, चतुर्थाध्ययनस्यैव कतिपयैः | परिमितैरालापकैरश्रद्धानमित्यर्थः, यतः स्थानसमवायजीवाभिगमप्रज्ञापनादिषु न कथंचिदिदमाचचख्ये यथा प्रतिसंतापस्थलमस्ति MIREDIUPARHITENIHIRDPAHIBILLIOMAN NARASINI ॥२०६॥ For Persona Pivy
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy