SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव चनपरीक्षा ३ विश्रामे ॥२०५॥ हेजा, लहुअसं च आणेति, ता तस्स केवलं धम्मकहाए गोअमा ! भत्ती समुप्पाइजर, तओ णाऊण पिअधम्मं दढधम्मं भत्तिजुत्तं ताहे जावइअं पञ्चकखाणं निव्वाहेउं समत्थो भवति तावइअं कारवेअर, राइभोअणं च दुविहं तिविहं चउब्विहेण वा जहासत्तीए पञ्चकूखाविअर (२८) इमा गोअमा पनयालाए नमुक्कारसहिआणं चउत्थं, चउवीसाए पोरिसीहिं बारसहिं पुरिमड्ढेहिं दसहिं अवड्ढेहिं छहिं निव्वीइएहिं चउहिं एगट्ठाणेहिं दोहिं आयंबिलेहिं एगेणं सुद्धच्छायंबिलेणं अव्यावारत्ताए रोद्दज्झाणविगहाविरहिअस्स सज्झाएगग्गचि| तस्स एगमेव आयंबिलं मासखमणं विसेसिज, तओ अ जावइअं तवोवहाणगं वीसमंतो करिजा तावइअं अणुगुणेऊण जाहे | जाणेज्जा जहा णं एत्तिअमितेणं तवोवहाणेणं पंचमंगलस्स जोगीभूओ ताहे आउतो पाढिज्जा, ण अण्णहत्ति (२९) से भयवं ! पभू| अकालातिकमं एअं जइ कयाइ अवंतराले पंचत्तमुवगच्छे तओ नमुक्कारविरहिए कहमुत्तमहं साहेज्जा ?, गोअमा ! जंसमयं चेव सुत्तत्थोवयारनिमित्तेण असढभावत्ताए जहासत्तीए किंचि तवमारभेज्जा तंसमयमेव अहिअसुत्तत्थोभयं दडव्वं, जओ णं सो तं पंचनमुकारं सुत्तत्थोभयं ण अविहीए गिण्हे, किंतु तहा गिण्हे जहा भवंतरेसुंपि ण विप्पणस्से, एअज्झवसायत्ता आराहगो भवेज्जा (३०) से भयवं ! जेण उण अण्णेसिमहीयमाणाणं सुआवरणखओवसमेण कण्णहाडितणेण पंचमंगलमहीअं भवेज्जा सेऽवि अ किं तवोवहाणं करेज्जा ?, गोअमा ! करिज्जा, से भयवं ! केणं अडेणं ?, गोअमा ! सुलहबोहिला भनिमित्तेणं, एवं चेआई अकुवमाणे णाणकुसीले " (३१) ति । इतिश्रीमहानिशीथे तृतीयाध्ययने व्यक्तमेव श्रावकाणां कालादिष्वष्टस्वप्याचारेषु महाचारत्वेनोपधानं, | तद्विविश्व सूत्रारूपेणोक्त इति गाथार्थः।। ८९ ।। अथैवमुपधानविधौ सिद्धे राकारक्तादीनां दुर्व्वर्चनमुद्भाव्य दूषयितुमाहअह महानिसीह तुम्हं न पमाणं तंपि किं सबुद्धीए । पुन्वायरिअवएण व ? बुचिज्जइ आइमो अहमो ||१०|| Jain Education International For Personal and Private Use Only श्रीमहानिशीथ | प्रामाण्यम् ॥२०५॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy