________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२०४॥
(२६) से भयवं ! सुदुक्करं पंचमंगलमहासुअक्खंधस्स विणओवहाणं पण्णत्तं, महती अ एसा निजंतणा कहं बालेहिं कजति ?, उपधानगोअमा! जे णं केइ ण इच्छेजा एवं निरंतणं अविणओवहाणेण चेव पंचमंगलाइसुअणाणमहीजंति अज्झावेइ वा अज्झावयमा- सिद्धिः णस्स वा अणुण्णं वा पयाइ से ण भवेजा पिअधम्मे ण हवेज्जा दढधम्मे ण भवेज्जा भत्तिजुए हीलिज्जा सुत्तं हीलिज्जा अत्थं हीलिज्जा सुत्तत्थोभए हीलिज्जा गुरुं, जे णं हीलिज्जा सुत्तं हीलिज्जा अत्थं हीलिज्जा सुत्तत्थोभए जावणं गुरुं से णं आसाएज्जा अतीताणागयवट्टमाणे तित्थयरे,आसाएज्जा आयरिअउवज्झायसाहुणो,जेणं आसाएज्जा सुअणाणमरिहंतसिद्धसाहू से तस्स णं सुदीहआलमणंतसंसारसागरमाहिंडेमाणस्स तासु तासु संकुडविअडासु चुलसीइलक्खपरिसंखाणासु सीओसिणमिस्सजोणीसु तिमिरंधयार|दुग्गंधामिज्झविलीणखारमुत्तोज्झसंभपडिहत्थं बसजलुपूअदुद्दिणविलिचिल्लरुहिरचिल्लखल्लचिखिल्लदुवंसणजंबालपंकबीभच्छघोरगम्भवासेसु कटकटंतचलचलस्स टलटलटलस्स रजंतसंपिंडिअंगमंगस्स सुइरं निअंतणा,जे उणं एअं विहिं फासेजा णो णं मणयंपि अइअरेजा जहुत्तविहाणेणं चेव पंचमंगलयभिइसुअणाणस्स विणओवहाणं करेज्जा से णं गोअमा! णो हीलिज्जा सुत्तं णो हीलिज्जा अत्थं णो हीलिज्जा सुत्तत्थोभए,से णं णो आसाएज्जा तिकालभावितित्थयरे, णो आसाइज्जा तिलोगसिहरवासी विहूअर| यमले सिद्धे, णो आसाएज्जा आयरिअउवज्झायसाहुणो, सुट्ट्यरं चैव भवेज्जा पिअधम्मे दढधम्मे भत्तीजुत्ते एगंतेणं भवेज्जा सुत्तत्थाणुरंजिअमाणससद्धासंवेगमावण्णो, से एस णं ण लभेज्जा पुणो२ भवचारगे गम्भवासाइ अणेगहा जंतणंति (२७) णवरं गोअमा! जेणं वाले जाव अविण्णायपुण्णपावाणं विसेसो ताव णं से पंचमंगलस्स णं गोअमा! एगतेणं अओगे, ण तस्स पंचमंगलस्स गं| महासु-यक्रखंधस्स एगमवि आलावगं दायब्वं,जओ अणाइभवंतरसमजिआसुहकम्मरासिदहणट्ठमिणं लमित्ताणं न बाले सम्ममारा-10॥२०४।।
Inn Education
For Personal and Private Use Only
www.jainelibrary.org