________________
उपधानसिद्धिः
H
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२०३॥
omemamalimmahatam
reORIES
हावणाए वा मणिस्स वा अणुण्णाए वा सच वारा परिजवेअव्वा,नित्थारगपारगो होइ, उत्तमपडिवण्णे वा अमिमंतिजा, आराहयो भवति, विग्यविणायगा उवसमंति, सूरो संगामे पविसंतो अपराजितो भवति, कप्पसम्मत्तीए मंगलवहणी खेमवहणी हवा, तहा साहुसाहुणिसमणोवासगसद्धिमा सेसा सम्मत्तसाहम्मिअजणचउबिहेणंपि समणसंघेष नित्थारगपारगो भवेजा, धनो संपुप्णलक्षणोसि तुमंतिउच्चारेमाणेणं गंधमुट्ठीओ घेत्तव्वाओ, तओ जगगुरूणं जिणिंदाणं पूएगदेसाओ गंधड्ढामिलाणसियमल्लदा गहाय सहत्थेणं उभयखंधेसुमारोवयमाणेणं गुरुणा णीसंदेहमेवं माणिअव्वं, जहा भो भो जम्मंतरसंचिअगुरुगुरुयपुष्णपम्भारसुलद्धसुविदत्तसुसहलमणुअजम्म देवाणुप्पिा ! ठइअंच निरयतिरिअगइदारं तुम्भंति, अबंधगो अ अयसअकित्तिनीआमोसकम्मविसेसाणं तुमंति, भवंतरगयस्सावि न दुल्लहो तुम्भं पंचनमुक्कारो भाविजम्मंतरेसु, पंचनमुक्कारप्पभावओ अ जत्थर उववजेजा तत्थ तस्थ उत्तमा जाई उत्तमं च कुलरूवारोग्गासंपयंति, एअंनिच्छइओ भवेजा, अण्णं च पंचनमुकारपभावओ भवइ दासत्तणं न दारिद्ददुहगहीणजोणिअत्तं ण विगलिंदिअत्तंति, किं बहुएणं ?, गोअमा! जे केइ एआए विहीए पंचनमुक्कारादिसुअण्णाणमहिन्जिताणं तदत्थाणुसारेण पयओ सव्वावस्सगाइणिच्चाणुट्ठणिज्जेसु अारसीलंगसहस्सेसु अमिरमेजा से णं सरागत्ताए जान निव्वुडे तओ गेविजणुत्तरादीसुं चिरममिरमिऊणेह उत्तमकुलप्पसूई उक्किट्ठलट्ठसव्यंगसुंदरचं सन्चकलापत्तट्ठजणमणाणंदयारिचणं च पाविऊण सुरिंदोवमरिद्धीए एगतेणं च दयाणुकंपापरे निविनकामभोगो सद्धम्ममणुढेऊणं विहुअरयमलो सिझिजा (२५) से भयवं! किं जहा पंचमंगलं तहा सामाइअमाइअमसेसपि सुअणाणमहिजिणेअव्वं', गोत्रमा ! तहा चेव विणओवहाणेणमहीअव्वं, नवरमहिजिणित्तुकामेहिं अट्ठविहं चेव णाणायारं सबपयत्तेणं कालाई रक्खेजा,अण्णहा महासायणंति इत्यादि यावत्
nama Buddha DeatmiILAMICHHAND PREPARATIMemonHARI
२०३॥
For Person
Prive Oy