________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२०॥
(
dem
अहण्णया कालपरिहाणिदोसेण ताओ निज्जुत्तिभासचुण्णिओवोच्छिन्नाओ(१६) इओ वच्चंतेण कालसमएणं महिड्ढीपत्ते पयाणुसारी |
उपधानवयरसामी नाम दुवालसंगसुअहरे समुप्पण्णे, तेणेअं पंचमंगलमहासुअखंधस्स उद्धारो मूलसुत्तमझे लिहिओ, मूलसुत्तं पुण सु-10
सिद्धिः तत्ताए गणहरेहिं अत्थत्ताए पुण अरहंतेहिं भगवंतेहिं तित्थगरेहिं तिलोगपूइएहिं वीरजिणिंदेहिं पण्णविअंति, एस बुड्ढसंपयाओ | (१७) एत्थ य जत्थ जं पयं पएणाणुलग्गं सुत्तालावगं न संपज्जइ तत्थ तत्थ सुअहरेहिं कुलिहिअदोसो न दायबोत्ति, किंतु जो
सो एअस्स अचिंतचिंतामणिकप्पभूयस्स महानिसीहसुअखंधस्स पुवायरिसो आसि तहिं चेव खंडाखंडीहि उद्देहिआइएहिं हेऊहिं | बहवे पत्तगा परिसडिआ तहावि अच्चंतसुमहत्थाइसयंति इमं महानिसीहसुक्खंधं कसिणपवयणस्स परमसारभूअं परं तन्तं महत्थंति कलिऊण पवयणवच्छल्लएणं बहुभवसत्तोवयारिअंति काउं. तहा य आयहिअट्टाए आयरियहरिभद्देणं तत्थायरिसे दिटुं सर्व समतीए सोहिऊणं लिहिअंति, अण्णेहिपि सिद्धसेणदिवायरवुड्ढवाईजक्खसेणदेवगुत्तजसवद्धणखमासमणसीसरविगुत्तनेमिचंदजिणदासगणिखवगसच्चसिरिपमुहेहिं जुगप्पहाणसुअहरेहिं बहु मण्णिअमिणंति (१८) से भयवं ! जुहुत्तविणओवहाणेणं पंचमंगलमहासुअक्खंध महिन्जित्ताणं पुवाणुपुछीए पच्छाणपुवीए अणाणुपुत्रीए सरवंजणमत्ताबिंदुअक्खरविसुद्धचिरपरिचिअंकाऊण महया पबंधेण सुत्तत्थं च विण्णाय तओणं किमहिजा ?, गोअमा ! इरिआवहिरं, से भय ! केणं अटेणं एवं वुबइ ? जहाणं पंचमंगल महासुअक्खंधमहिन्जित्ताणं पुणो इरिआवहिअं अहीए, गोअमा! जे एस आया से णं जया गमणागमणाइपरिणए अणेगजीवपाणभूअसत्ताणं अणु| वउत्तपमत्ते संघट्टणअवद्दावणकिलामणं काऊण अणालोइअपडिकंतं चेव असेसकम्मक्खयहाए किंचि चिइवंदणसज्झायज्झाणाइएसु अभिरमेजा तया से एगग्गचित्तसमाही हवेजा नवा, जओ णं गमणाइअणेगअण्णवावारपरिणामासत्तचित्तयाए केइ पाणी तमेव भा-IDI
For Personal and Private Use Only