SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥२०॥ ( dem अहण्णया कालपरिहाणिदोसेण ताओ निज्जुत्तिभासचुण्णिओवोच्छिन्नाओ(१६) इओ वच्चंतेण कालसमएणं महिड्ढीपत्ते पयाणुसारी | उपधानवयरसामी नाम दुवालसंगसुअहरे समुप्पण्णे, तेणेअं पंचमंगलमहासुअखंधस्स उद्धारो मूलसुत्तमझे लिहिओ, मूलसुत्तं पुण सु-10 सिद्धिः तत्ताए गणहरेहिं अत्थत्ताए पुण अरहंतेहिं भगवंतेहिं तित्थगरेहिं तिलोगपूइएहिं वीरजिणिंदेहिं पण्णविअंति, एस बुड्ढसंपयाओ | (१७) एत्थ य जत्थ जं पयं पएणाणुलग्गं सुत्तालावगं न संपज्जइ तत्थ तत्थ सुअहरेहिं कुलिहिअदोसो न दायबोत्ति, किंतु जो सो एअस्स अचिंतचिंतामणिकप्पभूयस्स महानिसीहसुअखंधस्स पुवायरिसो आसि तहिं चेव खंडाखंडीहि उद्देहिआइएहिं हेऊहिं | बहवे पत्तगा परिसडिआ तहावि अच्चंतसुमहत्थाइसयंति इमं महानिसीहसुक्खंधं कसिणपवयणस्स परमसारभूअं परं तन्तं महत्थंति कलिऊण पवयणवच्छल्लएणं बहुभवसत्तोवयारिअंति काउं. तहा य आयहिअट्टाए आयरियहरिभद्देणं तत्थायरिसे दिटुं सर्व समतीए सोहिऊणं लिहिअंति, अण्णेहिपि सिद्धसेणदिवायरवुड्ढवाईजक्खसेणदेवगुत्तजसवद्धणखमासमणसीसरविगुत्तनेमिचंदजिणदासगणिखवगसच्चसिरिपमुहेहिं जुगप्पहाणसुअहरेहिं बहु मण्णिअमिणंति (१८) से भयवं ! जुहुत्तविणओवहाणेणं पंचमंगलमहासुअक्खंध महिन्जित्ताणं पुवाणुपुछीए पच्छाणपुवीए अणाणुपुत्रीए सरवंजणमत्ताबिंदुअक्खरविसुद्धचिरपरिचिअंकाऊण महया पबंधेण सुत्तत्थं च विण्णाय तओणं किमहिजा ?, गोअमा ! इरिआवहिरं, से भय ! केणं अटेणं एवं वुबइ ? जहाणं पंचमंगल महासुअक्खंधमहिन्जित्ताणं पुणो इरिआवहिअं अहीए, गोअमा! जे एस आया से णं जया गमणागमणाइपरिणए अणेगजीवपाणभूअसत्ताणं अणु| वउत्तपमत्ते संघट्टणअवद्दावणकिलामणं काऊण अणालोइअपडिकंतं चेव असेसकम्मक्खयहाए किंचि चिइवंदणसज्झायज्झाणाइएसु अभिरमेजा तया से एगग्गचित्तसमाही हवेजा नवा, जओ णं गमणाइअणेगअण्णवावारपरिणामासत्तचित्तयाए केइ पाणी तमेव भा-IDI For Personal and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy