SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१९९॥ उपधानसिद्धिः अकुभणिअअघडमाणअसेसहेउदिहतजुत्तीविद्धंसणिकपच्चलपोट्टस्स पंचमंगलमहासुअखंधस्स पंचज्झयणेगचूलापरिखित्तस्स पवरपवयणदेवताहिटिअस्स तिपदपरिच्छिमेगालावगसत्तक्खरपरिमाणं अणंतगमपजवत्वपसाहगं सबमहामंतपवरविजाणं पवरबीअभूअं 'णमो अरिहंताणं ति पढममज्झयणं अहिजेअई, तद्दिअहे अआयंबिलेणं पारेअवं, तहेव बीअदिणे अणेगाइसयगुणसंपओववेअं अणंतरभणिअत्थपसाहगं अणंतरुत्तेणेव कमेण दुपयपरिच्छिन्नेगालावगपंचक्खरपरिमाणं 'नमो सिद्धाणं ति बीअमज्झयणं अहिजेवंतद्दिअहे आयंबिलेण पारेअवं, एवं अणंतरभणिएणेव कमेणं अणंतरुत्तत्थपसाहगं 'तिपदपरिच्छिन्नेगालावगसत्तक्खरपरिमाणं 'नमो आयरियाणं'ति तइअमज्झयणं आयंबिलेण अज्ञयवं, तहा य अणंतरुत्तत्थपसाहगं तिपयपरिच्छिन्नेगालावगसत्तक्खरपरिमाणं 'नमो उवज्झामाणं'ति चउत्थमज्झयणं अहिज्जियवंतद्दिअहे य आयंबिलेण पारेअवं,एवं णमोलोए सबसाहूणं ति पंचममज्झयणं पंचमदिणे आयंबिलेण, तहेव तयत्थाणुगामिअंइक्कारसपयपरिच्छिन्नं तिपआलावगतित्तीसक्खरपरिमाणं 'एसो पंचनमुक्कारो,सबपावप्पणासणो। मंगलाणं च सवेसिं, पढम हवइ मंगल॥१'मिति चूलंति,छठसत्तट्ठमदिणे तेणेव कमविभागण आयंबिलेहिं अहिजिअवं,एवमेव पंचमंगलमहासुअक्खधं सरवण्णयसहि पयक्खरबिंदुमत्ताविसुद्धं गुरुगुणोववेअगुरुवइटै कसिणमहिञ्जित्ताणं तहा कायचं जहा | पुवाणुपुबीए पच्छाणुपुबीए अणाणुपुत्रीए जीहग्गे तरेजा, तओ तेणेवाणंतरभणिअतिहिकरणमुहुत्तनखत्तजोगलग्गससीबलजंतुविरहिए ओगासे चेइआलगाइकमेण अट्ठमभत्तेण समणुजाणावेऊण गोअमा! महया पबंधेण सुपरिफुडं निउणं असंदिद्धं सुत्तत्थं अणेगहा | सोऊण अवधारेअश्वमित्यादि यावत् एअंतु जं पंचमंगलमहासुअक्खंधस्स वक्खाणं तं महया पबंधेणं अणंतगमपज्जवेहिं सुत्तस्स य पिहन्भूाहिं निजुत्तिभासचुण्णीहिं जहेव अणतणाणदंसणधरेहिं तित्थगरेहिं वक्खाणि तहेव समासओ वक्खाणिजंतं आसि, Rupatil SANTANSHILI MAHILABithiltanuTOR THILANAMRITAMASUMARI RHI ॥१९ Jan Education Interno For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy