________________
श्रीप्रवचनपरीक्षा ३ विश्रामे
॥। १९८ ।।
Jain Educationa
C
अपि क्रियायाः 'सर्वांशविधिः' सर्वप्रकारेण सर्वोऽपि विधिरुपलभ्यते, तथात्वे च गुरुपरिपाट्या वैफल्यापत्तेरितिपूर्वार्द्धन प्रथमो विकल्पोऽसंभवेन दूषितः, अथ द्वितीयः सूचालक्षणचेतर्हि सुस्थं संपन्नं, यतः श्रीमहानिशीथे उपधानक्रियायाः श्रावकाणामपि श्रुताराधनतपोऽनुष्ठानस्य सूचाऽस्त्येव, अथाहि - 'तत्थ एएसिं अट्ठण्हंपि संपयाणं गोअमा ! जे केइ अणोवहाणेण सुपसत्थं णाणम| हीअंति अज्झायंति वा अहीअंते वा अज्झावयंते वा समणुजाणंति ते णं महापावकम्मा, महतिं सुपसत्थणाणस्सासायणं कुबंति (१०) से भयवं ! जइ एवं ता किं पंचमंगलस्स णं उवहाणं कायवं १, गोअमा ! पढमं णाणं ततो दया, दयाए अ सवजगजीवपाणभूअ| सत्ताणं अत्तसमदरिसित्तं जाव (इत्यादि यावत्) सबुत्तमं सोक्खंति, ता सबमेवेअं णाणाओ पवत्तिजा जाव (इत्यादि यावत् ११ ) इमाए विहीए पंचमंगलस्स णं विणओवहाणं कायचं, तंजहा- सुपसत्थे चेव तिहिकरणमुहुत्तनक्खत्त जो गलग्गससीबले विप्पमुकजायाइमयासंकेण संजायसद्धासंवेगसु तिव्वत र महंतुल संत सुहज्झवसायाणुगयभत्ति बहुमाणपुर्व निष्णिआणदुवालसभत्तट्ठिएण चेइआ - |लए जंतुविरहिओगासे भक्तिन्भरुच्छसिअस रोमावलीए पम्फुल्लवयवयण (णयण) सयवत्तपसंतसोमथिरदिट्ठी नवनवसंवेगसमुच्छलं| तसंजाय बहल घण निरंतर अचिंत परम सुहपरिणामविसे सुल्लासिअजीववीरिआणुसमय विवर्द्धतपमो असुविसुद्धसुनिम्मलविमलथिरदढयरंतकरणेणं खितिनिहिअजाणुसि अउत्त मंगकरक मलमउलसोहंतंजलिपुडेणं सिरिउस भाइपवरवरधम्मतित्थगरपडिमाबिंबविणिवेसिअणय|णमाण से गग्गतग्गयज्झवसाएण समयण्णू दढचरित्तादिगुणसंपओववेआ गुरुसद्दत्थत्थाणुहाणकरणेकबद्धल कूखतवाहिअगुरुवय| विणिग्गय विणयादिबहुमाणपरिओसाणुकंपोवलद्धं अणेगसोग संतायुवेगमहावाहिवे अणाघोरदुक्खदारिद्द किलेस शेगजम्मजरामर - | णगन्भनिवासाइदुट्ठसावगागाह भीमभवोद हितरंडमभूयं इणमो सयलागममज्झवत्तगस्स मिच्छत्तदोसोवहयविसिहबुद्धीपरिकप्पि
For Personal and Private Use Only
उपधान
सिद्धिः
॥१९८॥
www.jainelibrary.org