SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥। १९८ ।। Jain Educationa C अपि क्रियायाः 'सर्वांशविधिः' सर्वप्रकारेण सर्वोऽपि विधिरुपलभ्यते, तथात्वे च गुरुपरिपाट्या वैफल्यापत्तेरितिपूर्वार्द्धन प्रथमो विकल्पोऽसंभवेन दूषितः, अथ द्वितीयः सूचालक्षणचेतर्हि सुस्थं संपन्नं, यतः श्रीमहानिशीथे उपधानक्रियायाः श्रावकाणामपि श्रुताराधनतपोऽनुष्ठानस्य सूचाऽस्त्येव, अथाहि - 'तत्थ एएसिं अट्ठण्हंपि संपयाणं गोअमा ! जे केइ अणोवहाणेण सुपसत्थं णाणम| हीअंति अज्झायंति वा अहीअंते वा अज्झावयंते वा समणुजाणंति ते णं महापावकम्मा, महतिं सुपसत्थणाणस्सासायणं कुबंति (१०) से भयवं ! जइ एवं ता किं पंचमंगलस्स णं उवहाणं कायवं १, गोअमा ! पढमं णाणं ततो दया, दयाए अ सवजगजीवपाणभूअ| सत्ताणं अत्तसमदरिसित्तं जाव (इत्यादि यावत्) सबुत्तमं सोक्खंति, ता सबमेवेअं णाणाओ पवत्तिजा जाव (इत्यादि यावत् ११ ) इमाए विहीए पंचमंगलस्स णं विणओवहाणं कायचं, तंजहा- सुपसत्थे चेव तिहिकरणमुहुत्तनक्खत्त जो गलग्गससीबले विप्पमुकजायाइमयासंकेण संजायसद्धासंवेगसु तिव्वत र महंतुल संत सुहज्झवसायाणुगयभत्ति बहुमाणपुर्व निष्णिआणदुवालसभत्तट्ठिएण चेइआ - |लए जंतुविरहिओगासे भक्तिन्भरुच्छसिअस रोमावलीए पम्फुल्लवयवयण (णयण) सयवत्तपसंतसोमथिरदिट्ठी नवनवसंवेगसमुच्छलं| तसंजाय बहल घण निरंतर अचिंत परम सुहपरिणामविसे सुल्लासिअजीववीरिआणुसमय विवर्द्धतपमो असुविसुद्धसुनिम्मलविमलथिरदढयरंतकरणेणं खितिनिहिअजाणुसि अउत्त मंगकरक मलमउलसोहंतंजलिपुडेणं सिरिउस भाइपवरवरधम्मतित्थगरपडिमाबिंबविणिवेसिअणय|णमाण से गग्गतग्गयज्झवसाएण समयण्णू दढचरित्तादिगुणसंपओववेआ गुरुसद्दत्थत्थाणुहाणकरणेकबद्धल कूखतवाहिअगुरुवय| विणिग्गय विणयादिबहुमाणपरिओसाणुकंपोवलद्धं अणेगसोग संतायुवेगमहावाहिवे अणाघोरदुक्खदारिद्द किलेस शेगजम्मजरामर - | णगन्भनिवासाइदुट्ठसावगागाह भीमभवोद हितरंडमभूयं इणमो सयलागममज्झवत्तगस्स मिच्छत्तदोसोवहयविसिहबुद्धीपरिकप्पि For Personal and Private Use Only उपधान सिद्धिः ॥१९८॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy