SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥२०१॥ वांत रमच्छड्डिअ अट्टदुहट्टज्झवसिए कंचि कालं खणं विरतेजा, ता तस्स फलेण विसंवएजा, जया णं कहिंचि अण्णाणमोहपमायदोसेण | सहसा एगिंदिआदीणं संघट्टणपरिआवणं वा कथं हवेजा, तया य पच्छा हा हा हा दुट्टु कयमम्हेहिंति वणरागदोसमोहमिच्छत्तअण्णाण| घेहिं अदिट्ठपरलोगवाएहिं कूरकम्मनिग्घिणेहिंति परमसंवेगमावण्णे सुपरिप्फुडं आलोइत्ताणं निंदित्ताणं गरहित्ताणं पायच्छित्तमणु| चरित्ताणं निस्सल्ले अणाउलचित्ते असुहकम्मक्खयट्टा किंचि आयहिअं चिइवंदणाइ अणुडेजा, तया तयट्टे चेव उवउत्ते से भवेजा, | जया णं से तयट्ठे उवउत्ते भवेज्जा तथा तस्स णं परमेगग्ग चित्तसमाही हवेजा, तया चेव सब्वजगजीत्रपाणभूअसत्ताणं जहिट्ठफलसंपत्ती |भवेजा, ता गोअमा ! अपडिकंताए इरिआवहिआए न कप्पड़ चैव काउं किंचिवि चिइवंदणसज्झायज्झाणाइअं फलासायणमभिकंखुगाणं, एएणं अद्वेणं गोअम! एवं बुच्चइ, जहा णं गोयमा ! ससुत्तोभयपंचमंगलं थिरपरिचिअं काऊणं तो इरिआवहिअं अज्झए | (१९) से भयवं ! कयराए विहिए तमिरिआवहिअं अहीए ?, गोअम ! जहा पंचमंगलमहासुअक्खंधं ( २० ) से भयचमिरियावहिअ| महिजित्ताणं तओ किमहिजा ?, गोअम ! सक्कत्थयाइअं चेइवंदणविहाणं, णवरं सकत्थयं एगट्ठमत्रतीसाए आयंविलेहिं अरिहंतत्थयं एगेणं चउत्थेणं पंचहिं आयंविलेहिं, चउवीसत्थयं एगेणं छट्ठेणं एगेणं चउत्थेणं पणवीसाए आयंबिलेहिं णाणत्थवं एगेणं चउत्थेणं पंचहिं आयंबिलेहिं, एवं सरवंजणमत्त बिंदुपयच्छेयपयक्खरविमुद्धं अविच्चामेलिअं अहिजित्ताणं गोतओ कसिणं सुत्तत्थं विष्णेयं, जत्थ य संदेहं हवेजा तं पुणोर वीमंसिअ नीसंकमवधारिऊण णीसंदेहं करेजा (२१) एवं सुत्तथोभयचिइवंदणविहाणं अहिजित्ताणं तओ सुपसत्थे सोहणे तिहिकरणमुहुत्तनखत्त जोगलग्गससीवले जहासत्तीए जगगुरूणं संपाइअपूओवयारेण पडिलाहिअसाहुवग्गेण य भत्तिभरनिव्भरेणं रोमंचकंचुअपुलइजमाणतणू सहरिसविसिद्धवयणारविंदेणं सद्धासंवेगविवेगपरमवेरग्गमूलं विणिह Jain Educationa International For Personal and Private Use Only उपधान सिद्धिः ॥२०१॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy