SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा विश्रामे ॥१९६॥ दुग्गतिपडणुवधरणा उवहाणं जत्थ जत्थ जं सुत्ते । आगाढमणागाढे गुरु लहु आणादसगपडिआ॥१॥ इति श्रीनिशीथभाष्यम्-एत- उपधानच्चूर्णियथा-इआणिं उवहाणेत्तिदारं, तंदवा भावा य, दवे उवहाणगादि, भावे इमं-दुग्गति गाहा ॥ दुट्ठा गती दुग्गती दुखं ।। सिद्धिः वा जंसि विज्जति गतीए एसा दुग्गती, विषमेत्यर्थः, कुत्सिता वा गतिदुर्गतीः, पतणं पातः, तीए दुग्गतीए पतंतमप्पाणं जे धरेति तं उपहाणं भण्णति, तं च जत्थ जत्थति-एस सुत्तवीप्सा जत्थ उद्देसगे जत्थ अज्झयणे जत्थ सुअखंधे जत्थ अंगे कालुक्कालिअअंगाणंगेसु नेआ, जमिति जं उवहाणं णिवीतितादितं तत्थ तत्थ सुत्ते-श्रुते कायवमिति वक्सेसं भवति | 'आगाढाणागाढ'त्ति जंच उद्देसगादिसुतं भणितं तं सत्वं समासओ दुविहं भण्णति, आगाढमणागाढं वा, तं च आगाढसुअं भगवतिसुआइ, अणागाढमायारमाती"त्यादि श्रीनिशीथचूर्णी, तथा-"उवहाणं पुण आयंबिलाई जं जस्स वण्णि सुत्ते। तं तेणेव उ देअं इहरा आणाइआ दोसा ॥१॥ (५७९) इतिपंचवस्तुकसूत्रे, अस्या वृत्तिः-उपधानं पुनराचामाम्लादि यद्यस्याध्ययनादेवर्णित सूत्र एव-आगमे तदध्ययनादि तेनैव तु देयमितरथा-अन्यथादाने आज्ञादयो दोषाश्चत्वार इतिगाथार्थः ।। इतिश्रीहरिभद्रसूरिकृतवृत्तौ |DJ सर्वपत्र १५२ पुस्तके पत्रे ५१, एवं दशबैकालिकनियुक्तावपि “काले विणए बहुमाणे उवहाणे" इत्यादि,न चैतत्साधूनामेवोक्तमि|ति वाच्यं, श्रुताराधनतपोविशेषस्य यथासंभवं यथाशं वोभयोरपि सम्मतत्वात् , नहि सामायिकादिपडध्ययनात्मकस्य श्रीआवश्य कश्रुतस्कन्धस्य अध्ययनमधिकृत्य द्वयोरप्यधिकारादेकस्य श्रुताराधनतपोविशेषो युक्तो नेतरस्येति वक्तुं शक्यते,तस्माच्छ्तस्कन्धस्य | तदध्ययनानां चाराधनं निशीथचूादिषु साधूनुद्दिश्योक्तमप्युपलक्षणात्तदनुयायिनः श्रावकस्यापि यथाशं युक्तमेव, यथा “कालेण | निक्खमे भिक्खू" इत्यादावनुक्ताऽपि साध्वी साध्वनुयावित्वात् परिगृह्यते, अन्यथा कालादिरष्टधा ज्ञानाचारः साधूनामेव संपद्यते, ॥१९६॥ MISSINiranROIRISHNAKOS
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy