________________
श्रीप्रवचनपरीक्षा विश्रामे ॥१९६॥
दुग्गतिपडणुवधरणा उवहाणं जत्थ जत्थ जं सुत्ते । आगाढमणागाढे गुरु लहु आणादसगपडिआ॥१॥ इति श्रीनिशीथभाष्यम्-एत- उपधानच्चूर्णियथा-इआणिं उवहाणेत्तिदारं, तंदवा भावा य, दवे उवहाणगादि, भावे इमं-दुग्गति गाहा ॥ दुट्ठा गती दुग्गती दुखं ।।
सिद्धिः वा जंसि विज्जति गतीए एसा दुग्गती, विषमेत्यर्थः, कुत्सिता वा गतिदुर्गतीः, पतणं पातः, तीए दुग्गतीए पतंतमप्पाणं जे धरेति तं उपहाणं भण्णति, तं च जत्थ जत्थति-एस सुत्तवीप्सा जत्थ उद्देसगे जत्थ अज्झयणे जत्थ सुअखंधे जत्थ अंगे कालुक्कालिअअंगाणंगेसु नेआ, जमिति जं उवहाणं णिवीतितादितं तत्थ तत्थ सुत्ते-श्रुते कायवमिति वक्सेसं भवति | 'आगाढाणागाढ'त्ति जंच उद्देसगादिसुतं भणितं तं सत्वं समासओ दुविहं भण्णति, आगाढमणागाढं वा, तं च आगाढसुअं भगवतिसुआइ, अणागाढमायारमाती"त्यादि श्रीनिशीथचूर्णी, तथा-"उवहाणं पुण आयंबिलाई जं जस्स वण्णि सुत्ते। तं तेणेव उ देअं इहरा आणाइआ दोसा ॥१॥ (५७९) इतिपंचवस्तुकसूत्रे, अस्या वृत्तिः-उपधानं पुनराचामाम्लादि यद्यस्याध्ययनादेवर्णित सूत्र एव-आगमे तदध्ययनादि तेनैव तु देयमितरथा-अन्यथादाने आज्ञादयो दोषाश्चत्वार इतिगाथार्थः ।। इतिश्रीहरिभद्रसूरिकृतवृत्तौ |DJ सर्वपत्र १५२ पुस्तके पत्रे ५१, एवं दशबैकालिकनियुक्तावपि “काले विणए बहुमाणे उवहाणे" इत्यादि,न चैतत्साधूनामेवोक्तमि|ति वाच्यं, श्रुताराधनतपोविशेषस्य यथासंभवं यथाशं वोभयोरपि सम्मतत्वात् , नहि सामायिकादिपडध्ययनात्मकस्य श्रीआवश्य
कश्रुतस्कन्धस्य अध्ययनमधिकृत्य द्वयोरप्यधिकारादेकस्य श्रुताराधनतपोविशेषो युक्तो नेतरस्येति वक्तुं शक्यते,तस्माच्छ्तस्कन्धस्य | तदध्ययनानां चाराधनं निशीथचूादिषु साधूनुद्दिश्योक्तमप्युपलक्षणात्तदनुयायिनः श्रावकस्यापि यथाशं युक्तमेव, यथा “कालेण | निक्खमे भिक्खू" इत्यादावनुक्ताऽपि साध्वी साध्वनुयावित्वात् परिगृह्यते, अन्यथा कालादिरष्टधा ज्ञानाचारः साधूनामेव संपद्यते, ॥१९६॥
MISSINiranROIRISHNAKOS