SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१९५।। mammitalimImmitiennium निषेधानुपलब्धेः, अपरः चः पुनरर्थे सिद्धान्ते भणित्यभावलक्षणो द्वितीयो विकल्पः, किंलक्षणः-द्विविकल्पः, वक्ष्यमाणो द्वौ । उपधानविकल्पौ यस्य स तथा, द्विविध इत्यर्थः इतिगाथार्थः ॥८७॥ अथ द्वितीयविकल्पस्य द्वैविध्यमाह सिद्धिः नामपि नत्थि किं वा करिजमाणो विही न सिद्धते । पढमुत्व होइ पढमो जं उवहाणंति समवाए ।।८८॥ अथ सिद्धान्ते उपधाननामापि नास्ति उत क्रियमाणविधिर्नास्ति?, तत्र प्रथमो विकल्पः प्रागुक्तप्रथमविकल्पवदसिद्धिराक्षसीग्रस्तः, यतः समवाये-समवायाङ्गे उपधाननामास्ति, समवायाङ्गे उपासकदशाङ्गस्वरूपप्ररूपणाधिकारे साक्षादेव श्रावकाणामुपधानान्युक्तानि, तथाहि-उवासगाणं च सीलवयवेरमणगुणपञ्चक्खाणपोसहोववासपडिवजणयाओ सुअपरिगहो तवोवहाणाई पडिमाओ" इति समवायाङ्गसूत्रे पत्रे ३७ सर्वपत्र ५० (११-१४२) अत्र वृत्येकदेशो यथा-श्रुतपरिग्रहास्तपउपधानानि-प्रतीतानि, | उपलक्षणाद्वयवहारवृत्तावपि यथा 'श्रुतग्रहणमभीप्सता उपधान कार्यमिति,तथा "वसे गुरुकुले निचं, जोगवं उवहाणवं । पिअं करे पिअंवाई, से सिक्खं लधुमरिहति (७-३४०*) श्रीउत्तराध्याये११, तवृत्त्येकदेशो यथा योजनं योगोः-व्यापारः, स |चेह प्रक्रमाद्धर्मगत एव तद्वान् , अतिशयने मतुप् , यद्वा योगः-समाधिः सोऽस्यास्तीति योगवान ,प्रशंसायां मतुप, उपधानम्-अङ्गानङ्गाध्ययनादौ यथायोगमाचामाम्लतपोविशेषस्तद्वानिति श्रीउत्त. बृहद्वृत्तौ, तथा 'तवोवहाणमादाय, पडिमं पडिवजओ। एवंपि विहरओ मे, छउमं न नियट्टइ ॥१॥(७-८१)त्ति ॥ श्रीउत्तरा०२,एतद्देश्येकदेशो यथा-तपो भद्रमहाभद्रादि उपधानम्आगमोपचाररूपमाचामाम्लादि आदाय-स्वीकृत्य चरित्वेतियावदित्यादि श्रीउ० बृ०, तथा-काले विणए बहुमाणे उवहाणे तहा अनिण्हवणे । वंजण अत्थ तदुभए अट्टविहो णाणमायारो ॥१॥ (द०नि० १८६) इति द्वारगाथायां चतुर्थद्वारगाथा यथा- ॥१९५॥ Am mEmailmemantIm For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy