________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१९५।।
mammitalimImmitiennium
निषेधानुपलब्धेः, अपरः चः पुनरर्थे सिद्धान्ते भणित्यभावलक्षणो द्वितीयो विकल्पः, किंलक्षणः-द्विविकल्पः, वक्ष्यमाणो द्वौ ।
उपधानविकल्पौ यस्य स तथा, द्विविध इत्यर्थः इतिगाथार्थः ॥८७॥ अथ द्वितीयविकल्पस्य द्वैविध्यमाह
सिद्धिः नामपि नत्थि किं वा करिजमाणो विही न सिद्धते । पढमुत्व होइ पढमो जं उवहाणंति समवाए ।।८८॥
अथ सिद्धान्ते उपधाननामापि नास्ति उत क्रियमाणविधिर्नास्ति?, तत्र प्रथमो विकल्पः प्रागुक्तप्रथमविकल्पवदसिद्धिराक्षसीग्रस्तः, यतः समवाये-समवायाङ्गे उपधाननामास्ति, समवायाङ्गे उपासकदशाङ्गस्वरूपप्ररूपणाधिकारे साक्षादेव श्रावकाणामुपधानान्युक्तानि, तथाहि-उवासगाणं च सीलवयवेरमणगुणपञ्चक्खाणपोसहोववासपडिवजणयाओ सुअपरिगहो तवोवहाणाई पडिमाओ" इति समवायाङ्गसूत्रे पत्रे ३७ सर्वपत्र ५० (११-१४२) अत्र वृत्येकदेशो यथा-श्रुतपरिग्रहास्तपउपधानानि-प्रतीतानि, | उपलक्षणाद्वयवहारवृत्तावपि यथा 'श्रुतग्रहणमभीप्सता उपधान कार्यमिति,तथा "वसे गुरुकुले निचं, जोगवं उवहाणवं । पिअं
करे पिअंवाई, से सिक्खं लधुमरिहति (७-३४०*) श्रीउत्तराध्याये११, तवृत्त्येकदेशो यथा योजनं योगोः-व्यापारः, स |चेह प्रक्रमाद्धर्मगत एव तद्वान् , अतिशयने मतुप् , यद्वा योगः-समाधिः सोऽस्यास्तीति योगवान ,प्रशंसायां मतुप, उपधानम्-अङ्गानङ्गाध्ययनादौ यथायोगमाचामाम्लतपोविशेषस्तद्वानिति श्रीउत्त. बृहद्वृत्तौ, तथा 'तवोवहाणमादाय, पडिमं पडिवजओ। एवंपि विहरओ मे, छउमं न नियट्टइ ॥१॥(७-८१)त्ति ॥ श्रीउत्तरा०२,एतद्देश्येकदेशो यथा-तपो भद्रमहाभद्रादि उपधानम्आगमोपचाररूपमाचामाम्लादि आदाय-स्वीकृत्य चरित्वेतियावदित्यादि श्रीउ० बृ०, तथा-काले विणए बहुमाणे उवहाणे तहा अनिण्हवणे । वंजण अत्थ तदुभए अट्टविहो णाणमायारो ॥१॥ (द०नि० १८६) इति द्वारगाथायां चतुर्थद्वारगाथा यथा- ॥१९५॥
Am
mEmailmemantIm
For Person
and Private Use Only