________________
श्रीप्रवचनपरीक्षा
३विश्रामे
॥१९३॥
अहवा काडसंकंतिदिणे य संवच्छरी अ पडिक्कमणं । तुब्भ मए संसिद्धं चंदप्पण्णत्तिपमुहेहिं ॥४॥
उपधान'अथवे ति प्रागुक्तापेक्षया प्रकारान्तरद्योतकः, कर्कसंक्रान्तिदिने सांवत्सरिकप्रतिक्रमणं तव मते चन्द्रप्रज्ञाप्याद्यागमैः सिद्धं, सिद्धिः 'तुम्भ मए'तिपदेन नास्माकं मते सिद्ध्यतीत्यक्षरार्थः, भावार्थस्त्वयं-चन्द्रप्रज्ञाप्यादौ कर्कसंक्रान्तौ संवत्सरपर्यवसानं कथितं, तथाहि "जया णं ते दुवे मूरिआ सबबाहिरमंडलं उवसंकमित्ता चारं चारंति तया णं एग जोअणसयसहस्सं छच्च सटे जोअणसए अण्णमण्णस्स अंतरं कटु चारं चरंति,तया णं उत्तमकट्ठपत्ताजाव राती भवति,जहण्णेणं दुवालस जाव दिवसे भवति, एस णं पढमे छम्मा
सस्स पज्जवसाणे,ते पविसमाणा मूरिआ दोवं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंती'| त्यादि यावत् 'तया णं उत्तमकट्ठपत्ते जाव दिवसे भवति,जहण्णिा दुवालमुहुत्ता राई भवति, एस णं दोच्चे छम्मासे,एअस्स णं दोच्च-| स्स छम्मासस्स पज्जवसाणे,एस णं आइच्चे संवच्छरे, एस णं आइञ्चस्स संवच्छरस्स पजवसाणे।" इतिश्रीचन्द्रप्रज्ञप्तौ चतुर्थप्राभृतकप्रान्ते | पत्र १०, एवं सूर्यप्रज्ञप्तावपि (२८-१५) अथ यदि तत्र सांवत्सरिकं नाभिमतमस्माकमितिचेत् तर्हि पाक्षिकमपि पञ्चदश्यां कथम-|| भिमतमिति, युक्तेस्तौल्यादितिगाथार्थः ॥८४॥ अथोक्तयुक्तरुपसंहारेण तात्पर्यमाह- ..
तेणिव पज्जोसवणा भद्दवयपंचमीइ रूढत्ति । तह चउदसिदिणि पखिअपवं सवण्णुसंवुत्तं ॥८॥
येन कारणेन ज्योतिष्करण्डचन्द्रप्रज्ञप्त्यादिषु यस्तिथिमासादीनां क्रमः प्रतिपादितः स चोक्तयुक्तिभिः पाक्षिकादिपर्वविचारेऽनु१ एवं खलु एतेणुवाएणं णिक्खममाणा एते दुवे सूरिया ततोणंतराओ तदाणंतरं मंडलाओ मंडलं संकमेमाणा२ पञ्च२ जोयणाई | पणतीसं च एगट्ठिभाए जोयणस्स एगमेगे मंडले अन्नमनस्स अंतरं अभिबद्धेमाणा २सबबाहिरं इति च पाठः संप्रति लभ्यमाने पुस्तके | ॥१९३।।
MARA
For Pesonand Private Use Only