________________
श्रीप्रवचनपरीक्षा ३ विश्रामे
॥१९२॥
| पाक्षिकप्रतिक्रमणमपि कालानियमेन कर्त्तव्यमापद्येत, एवं रात्रावपि भाव्यम् एवं युक्त्या चन्द्रप्रभाचार्यस्य सर्वत्रापि गलपाश इति । गाथार्थः ॥ ८२ ॥ अथैवमुक्तेऽप्यभिनिवेशमत्यजन्तमतिप्रसङ्गेन दूषयितुमाह
अण्णह सावणपमुहा मासा अहिणंदणाइणामेहिं । भणिआ तेणासाठे पुण्णिम पज्जोसवणपत्रं ॥ ८३ ॥
अन्यथा यदि चन्द्र प्रज्ञयाद्यनुसारेणैव पक्षस्यान्ते पाक्षिकप्रतिक्रमणमभ्युपगम्यते तर्हि चन्द्रप्रज्ञप्त्याद्यनुसारेणैव सांवत्सरिक| पर्वापि आषाढपूर्णिमास्यामेव कर्त्तव्यमापद्येत, तथाहि - "ता कहं मासा आहिताति वदेज्जा १, ता एगमेगस्स णं संवच्छरस्स दुवा| लस मासा पं०, तेसिं दो नामज्जा भवंति - लोइआ लोउत्तरिआ य, तत्थ लोइआ णामा सावणे १ भदवए२ अस्सोए ३ कत्तिए ४ | मग्गसिरे५ पोसे६ माहे७ फग्गुणे८ चित्ते९ वइसाहे १० जेहामूले ११ आसाढे १२ । लोउत्तरिआ णामा अभिनंदणे १ पट्टे २ विजए ३ | पीतिवद्धणे४ सिज्जंसे५ सिवे६ सिसिरे७ हेमचं८ वसंतमासे९ कुसुमसंभवे१० णिदाहे ११ वणविरोही १२ति, श्रीचन्द्रप्रज्ञप्तौ | दशमस्यैकोनविंशतितमे त्राभृतप्राभृतके, एवं सूर्यप्रज्ञप्तावपि बोध्यम्, (२८-५३) एवं च सति संवत्सरान्ते भवं सांवत्सरिकमितिव्युत्पच्या आषाढे मासे पूर्णिमायां पर्युषणापर्व सांवत्सरिकातिचारालोचनादिक्रियाविशिष्टं कर्त्तव्यं स्यादितिगम्यम्, अयं भावः- यदि | चन्द्रप्रज्ञत्यादिकं शरणीकृत्य पञ्चदश्यां पाक्षिकमभ्युपगम्यते, अभ्युपगम्यतां तर्हि तदेव शरणीकृत्याषाढसितपूर्णिमायां पर्युषणा| पर्वापि, अथ पर्युषणा न तथेतिचेत्तर्हि पाक्षिकमप्यास्तां, अथ पर्युषणापर्व भाद्रपदे पञ्चम्यामित्यागमे दृश्यते तथा परम्परापीति | चेत्तर्हि पाक्षिकमपि चतुर्दश्यामागमे पूर्वनिर्दिष्टे दृश्यते, तथा परम्पराऽपीति स्वीक्रियतामिति प्रतिबन्दीनदी दुस्तरेतिगाथार्थः॥ ८३ ॥ अथ प्रकारान्तरेणाप्यतिप्रसङ्गमाह-
Jain Education International
For Personal and Private Use Only
पूर्णिमा
पाक्षिकनिरासः
॥१९२॥
www.jainelibrary.org