SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१९॥ IPLAINTIP AIIIIIIII A IIIINDIANSIMIRROREmainly RANASIRAINRAISINHARIHINKILLER येन कारणेन ज्योतिष्करण्डादौ तिथिक्रमो न पाक्षिकविचारोपयोगी तेन कारणेन पक्षस्यान्तः पञ्चदशी भवति तत्रैव च पाक्षि- पूर्णिमाकप्रतिक्रमणं युक्तमिति चन्द्रप्रभाचार्यस्य कुविकल्पः सिंहान्मृग इव संत्रासितः-त्रासं नीत इति । यत्तु 'अंतो पक्खस्से ति पाक्षिक- पाक्षिक| सूत्रपदमवलम्ब्य पक्षस्यान्ते पूर्णिमायां पाक्षिकप्रतिक्रमणं युक्तमिति तन्महदज्ञानं बोध्यं,यतस्तत्रान्तशब्दो मध्यार्थवाची, तेन पक्ष-IYA निरास: स्यान्तः-मध्ये वाचनादिविषयं यदवद्यं विहितं तदालोचनीयमितिभणितम् , अन्यथा पूर्णिमाप्रतिपदोर्मध्ये यत्पातकं तदेवालोचितं स्यात् , न पुनः पञ्चदशदिनसंवन्ध्यपीति गाथार्थः ।।८१॥ अथ चन्द्रप्रज्ञयाद्यनुसारेण पाक्षिककल्पने दूषणान्तरमाहकिंचिह पक्खस्संतो देवसिओ राइओ व तुभ मए । दुहओ तुह गलपासो दुण्हपंतो विआलेऽवि ॥८२॥ "किं चेति दूषणाभ्युच्चये, चन्द्रप्रज्ञप्त्याद्यनुसारेण पक्षस्यान्तो दैवसिको रात्रिको वा तव मतः-अभिमतः?, द्विधापि-उभयथापि| तव गलपाशः, यतः कारणाद् द्वयोरपि दैवसिकरात्रिकयोरप्यन्तो विकालेऽपि-मध्याह्नादावपि भवेदित्यक्षरार्थः,भावार्थस्त्वयं-भोश्चन्द्रप्रभाचार्य ! जैनप्रवचने पक्षस्तावविविधः कथितः,पुत्वंगसिद्धे१ मणोरमे२ इत्यादिप्रागुक्तो दैवसिकः पक्षः,उत्तमा? सुणक्खत्तार | इत्यादिप्रागुक्तो रात्रिका पक्षश्चेति द्वैविध्य, तत्र तव दैवसिकोऽभिमतो रात्रिको वा उभावपि वा ?, आये रात्रिकपक्षण किमपराद्धं, | यत आगमे द्वयोरप्यविशेषेणोक्तयो रात्रिकं पक्षं परित्यज्य दैवसिकोऽभ्युपगम्यते,एवं रात्रिकाभ्युपगमेऽपि दैवसिकेन पक्षण किमपराद्धमित्यादि बोध्यम् , अथोभावप्यमिमतावितिचेत्तर्हि पाक्षिकप्रतिक्रमणे अप्युभे एवाभ्युपगन्तव्ये स्याता,तथा चैकस्मिन्नेव दिवसे पक्षद्वयापच्या तदन्ते पाक्षिकप्रतिक्रमणकरणे पाक्षिकप्रतिक्रमणद्वयापचया प्रवचनमर्यादाभग एव, किंच-चन्द्रप्रज्ञात्यायनुसारेण पाक्षिकत्वाभ्युपगमे टिप्पनकाद्यवलोकनेन कदाचित्प्रातः कदाचिन्मध्याह्नऽपराह्ने वा दैवसिकस्य रात्रिकस्य वा पक्षस्य पर्यवसानात् । ॥१९ ॥ Jan Education Interno For Personal and Private Use Only www.neborg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy