________________
श्रीप्रवचनपरीक्षा ३विश्रामे
॥१९॥
IPLAINTIP
AIIIIIIII
A IIIINDIANSIMIRROREmainly
RANASIRAINRAISINHARIHINKILLER
येन कारणेन ज्योतिष्करण्डादौ तिथिक्रमो न पाक्षिकविचारोपयोगी तेन कारणेन पक्षस्यान्तः पञ्चदशी भवति तत्रैव च पाक्षि- पूर्णिमाकप्रतिक्रमणं युक्तमिति चन्द्रप्रभाचार्यस्य कुविकल्पः सिंहान्मृग इव संत्रासितः-त्रासं नीत इति । यत्तु 'अंतो पक्खस्से ति पाक्षिक- पाक्षिक| सूत्रपदमवलम्ब्य पक्षस्यान्ते पूर्णिमायां पाक्षिकप्रतिक्रमणं युक्तमिति तन्महदज्ञानं बोध्यं,यतस्तत्रान्तशब्दो मध्यार्थवाची, तेन पक्ष-IYA
निरास: स्यान्तः-मध्ये वाचनादिविषयं यदवद्यं विहितं तदालोचनीयमितिभणितम् , अन्यथा पूर्णिमाप्रतिपदोर्मध्ये यत्पातकं तदेवालोचितं स्यात् , न पुनः पञ्चदशदिनसंवन्ध्यपीति गाथार्थः ।।८१॥ अथ चन्द्रप्रज्ञयाद्यनुसारेण पाक्षिककल्पने दूषणान्तरमाहकिंचिह पक्खस्संतो देवसिओ राइओ व तुभ मए । दुहओ तुह गलपासो दुण्हपंतो विआलेऽवि ॥८२॥
"किं चेति दूषणाभ्युच्चये, चन्द्रप्रज्ञप्त्याद्यनुसारेण पक्षस्यान्तो दैवसिको रात्रिको वा तव मतः-अभिमतः?, द्विधापि-उभयथापि| तव गलपाशः, यतः कारणाद् द्वयोरपि दैवसिकरात्रिकयोरप्यन्तो विकालेऽपि-मध्याह्नादावपि भवेदित्यक्षरार्थः,भावार्थस्त्वयं-भोश्चन्द्रप्रभाचार्य ! जैनप्रवचने पक्षस्तावविविधः कथितः,पुत्वंगसिद्धे१ मणोरमे२ इत्यादिप्रागुक्तो दैवसिकः पक्षः,उत्तमा? सुणक्खत्तार | इत्यादिप्रागुक्तो रात्रिका पक्षश्चेति द्वैविध्य, तत्र तव दैवसिकोऽभिमतो रात्रिको वा उभावपि वा ?, आये रात्रिकपक्षण किमपराद्धं, | यत आगमे द्वयोरप्यविशेषेणोक्तयो रात्रिकं पक्षं परित्यज्य दैवसिकोऽभ्युपगम्यते,एवं रात्रिकाभ्युपगमेऽपि दैवसिकेन पक्षण किमपराद्धमित्यादि बोध्यम् , अथोभावप्यमिमतावितिचेत्तर्हि पाक्षिकप्रतिक्रमणे अप्युभे एवाभ्युपगन्तव्ये स्याता,तथा चैकस्मिन्नेव दिवसे पक्षद्वयापच्या तदन्ते पाक्षिकप्रतिक्रमणकरणे पाक्षिकप्रतिक्रमणद्वयापचया प्रवचनमर्यादाभग एव, किंच-चन्द्रप्रज्ञात्यायनुसारेण पाक्षिकत्वाभ्युपगमे टिप्पनकाद्यवलोकनेन कदाचित्प्रातः कदाचिन्मध्याह्नऽपराह्ने वा दैवसिकस्य रात्रिकस्य वा पक्षस्य पर्यवसानात् । ॥१९ ॥
Jan Education Interno
For Personal and Private Use Only
www.neborg