________________
श्रीप्रव वनपरीक्षा ३ विश्रामे
॥ १९०॥
| रूपेण क्रमः - परिपाटिरनादिसिद्धः, यत एवं ततः किमित्याह- 'तेणिव 'त्ति प्राकृतत्वाद् भ्रस्वत्वे तेनैव कारणेन नन्दा १ भद्रार | जया३ रिक्ता ४ पूर्णा इत्यादि, एवंक्रम इति लालघण्टान्यायेनेहापि संबध्यते, एवं क्रमो भवति, तत्र लौकिके - " नन्दा १ भद्रा२ जया ३ रिक्ता ४, पूर्णा५ चेति त्रिरन्विता । हीना५ मध्यो १० त्तमा १५ शुक्ला, कृष्णातु व्यत्ययातिथि ॥ १ ॥” रित्यादि, लोकेत्तरे “ता कहं ते तिही आहितेति वदेखा ?, तत्थ खलु इमा दुविहा तिही पण्णत्ता, तंजहा-दिवसतिही राइतिही अ, ता कहं ते दिवसतिही आहितेति वदेज्जा ?, ता एगमेस्स पक्खस्स पण्णरस दिवस तिही पण्णत्ता, तंजहा-णंदे१ भद्दे२ जए३ तुच्छे४ पुण्णे५ पक्खस्स पं|चमी, पुणरवि नंदे६ भद्दे७ जए८ तुच्छे पुण्णे १० पक्खस्स दसमी, पुणरवि नंदे११ भद्दे १२ जए१३ तुच्छे १४ पुण्णे १५ पक्खस्स पण्णरसी, एवं तिगुणा तिही सङ्घसिं दिवसाणं । कहं ते राईतिही आहिताति वदेजा १, ता एगमेगस्स णं पक्खस्स पण्णरस राईतिही | पं०, तं०- उग्गवती १ भोगवती २ जसवती ३ सबसिद्धा४ सुहणामा५ पुणरवि उग्गवती६ भोगवती७ जसवती सबट्ठसिद्धा ९ सुहणामा १०, पुणरवि उग्गवती११ भोगवती१२ जसवती१३ सबट्ठसिद्धा १४ सुहणामा १५, एवं तिगुणा एआ तिहीउ सङ्घासिं रातीणं" ति ( २४-४९) श्रीचन्द्रप्रज्ञप्तौ दशमे पञ्चदशे प्राभृतप्राभृतके पत्र४५, एवं सूर्यप्रज्ञप्तावपि, दशमस्य पञ्चदशे प्राभृतप्राभृ| तके४३ पत्रे अयमेव पाठोऽवगन्तव्यः, अत एव लौकिके लोकेत्तरे च टिप्पनकव्यवहारप्रवृत्तिरपि प्रतिपदादितिथिक्रमेणैव, व्युच्छि| नेऽपि जैनटिप्पन के संप्रति टिप्पनकप्रवृत्तिरेव तत्साक्षिणी, तस्मात्प्रतिपदादितिथिक्रमः पाक्षिक विचारे अकिश्चित्कर एवेतिगाथार्थः ॥ ८० ॥ अथोक्तयुक्त्या किं संपन्नमित्याह
ते
पखस्तो पण्णरसी तत्थ पक्खपडिकणणं । जुत्तंति महविगप्पो मिउव सिंहाउ संतसिओ ॥ ८१ ॥
Jain Education international
For Personal and Private Use Only
पूर्णिमा
पाक्षिकनिरासः
॥ १९०॥
www.jainelibrary.org