________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१८९॥
पूर्णिमापाक्षिकनिरासः
पन्नरस दिवसा पण्णता, तंजहा-पडिवयदिवसे जाव पन्नरसीदिवसे, ता एतेसिणं पत्ररस नामधेजा पण्णत्ता, तंजहा-पुवंगसिद्धे१ मणोरमे२ मणोहरे३ जसभद्दे४ जसोधरे५ सबकामसमिद्धे६ इंदे७ मुद्धामिसित्ते८ सोमणसे९ धणंजए१० अत्थसिद्धे११ अभिजाते१२ | अचासणे१३ सतंजए१४ अग्गिवेसोवसमे१५ दिवसाणं नामधिजाई । ता कहं ते राईओ आहिजत्ति वदेजा ?, ता एगमेगस्स णं पक्ख|स्स पण्णरस राई पण्णत्ता, तंजहा-पडिवाराई१ बिइआराई२ जाव पण्णसीराई१५, ता एएसिणं पन्नरसण्हं राईणं पण्णरस नामधेजा |पं०, तं०-उत्तमा१ सुणवत्तार एलावच्चा३ जसोधरा४ सोमणसा५ सिरिसंभृता५ विजता७ वेजयंती८ जयंती९ अपराजिता१० इच्छा११ समाहारा१२ तेआ१३ अभिनेआ१४ देवाणंदा निरता१५, रयणीनामधेज्जाई"ति श्रीचन्द्रप्रज्ञप्ती, एवं सूर्यप्रज्ञप्तावपि (२४-४८) एवंविधेष्वागमेषु क्रमेणोक्तानि यानि नामानि तानि सम्मतितयोद्भाव्य पक्षान्ते भवं पाक्षिकमितिव्युत्पच्या पश्चदश्यां | पाक्षिकमिति चन्द्रप्रभाचार्यस्य वाग्विलासः, स च स्तन्यपानार्थिनो मातरं परित्यज्य पितरं परिधावमानस्य चेष्टेव विपश्चितामु| पहास्यहेतुः, यतो मातृस्तनकल्पं चतुर्थतपःप्रभृतिपाक्षिककृत्यविशिष्टचतुर्दशीज्ञापकं प्रागुक्तमागमकदम्बकं तदाश्रयभृतं तीर्थ च परित्यज्य तदाशापूरणेऽजागलस्तनकल्पं ज्योतिःशास्त्रानुगततिथिक्रममात्रज्ञापकं ज्योतिष्करण्डादिकं प्रति धावति, तस्माद्धे चन्द्रप्रभाचार्य ! ज्योतिष्करण्डादौ तिथिक्रममवलम्ब्य पश्चदश्यां पाक्षिकमिति शृगालकदाशा परिहर्त्तव्येतिगाथार्थः ॥७९॥ अथ ज्योतिकरण्डादौ तिथिक्रमः किमर्थमित्याहकिंतिह जोइससत्थे अणाइसिद्धो तिहिकमो एवं । तेणिव नंदे१ भद्दे२ जए अ३ तुच्छे अ४ पुण्णत्ति५ ॥८॥
किंत्विह जगति ज्योति शास्त्रे लौकिके रत्नमालादौ लोकोत्तरे च चन्द्रप्रज्ञप्त्यादौ एवं-प्रागुक्तप्रकारेण प्रतिपदादिरचना
SUMPTAINHEIR IMEANISHATARIATIONAL
WARNIMAL
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org