SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१८९॥ पूर्णिमापाक्षिकनिरासः पन्नरस दिवसा पण्णता, तंजहा-पडिवयदिवसे जाव पन्नरसीदिवसे, ता एतेसिणं पत्ररस नामधेजा पण्णत्ता, तंजहा-पुवंगसिद्धे१ मणोरमे२ मणोहरे३ जसभद्दे४ जसोधरे५ सबकामसमिद्धे६ इंदे७ मुद्धामिसित्ते८ सोमणसे९ धणंजए१० अत्थसिद्धे११ अभिजाते१२ | अचासणे१३ सतंजए१४ अग्गिवेसोवसमे१५ दिवसाणं नामधिजाई । ता कहं ते राईओ आहिजत्ति वदेजा ?, ता एगमेगस्स णं पक्ख|स्स पण्णरस राई पण्णत्ता, तंजहा-पडिवाराई१ बिइआराई२ जाव पण्णसीराई१५, ता एएसिणं पन्नरसण्हं राईणं पण्णरस नामधेजा |पं०, तं०-उत्तमा१ सुणवत्तार एलावच्चा३ जसोधरा४ सोमणसा५ सिरिसंभृता५ विजता७ वेजयंती८ जयंती९ अपराजिता१० इच्छा११ समाहारा१२ तेआ१३ अभिनेआ१४ देवाणंदा निरता१५, रयणीनामधेज्जाई"ति श्रीचन्द्रप्रज्ञप्ती, एवं सूर्यप्रज्ञप्तावपि (२४-४८) एवंविधेष्वागमेषु क्रमेणोक्तानि यानि नामानि तानि सम्मतितयोद्भाव्य पक्षान्ते भवं पाक्षिकमितिव्युत्पच्या पश्चदश्यां | पाक्षिकमिति चन्द्रप्रभाचार्यस्य वाग्विलासः, स च स्तन्यपानार्थिनो मातरं परित्यज्य पितरं परिधावमानस्य चेष्टेव विपश्चितामु| पहास्यहेतुः, यतो मातृस्तनकल्पं चतुर्थतपःप्रभृतिपाक्षिककृत्यविशिष्टचतुर्दशीज्ञापकं प्रागुक्तमागमकदम्बकं तदाश्रयभृतं तीर्थ च परित्यज्य तदाशापूरणेऽजागलस्तनकल्पं ज्योतिःशास्त्रानुगततिथिक्रममात्रज्ञापकं ज्योतिष्करण्डादिकं प्रति धावति, तस्माद्धे चन्द्रप्रभाचार्य ! ज्योतिष्करण्डादौ तिथिक्रममवलम्ब्य पश्चदश्यां पाक्षिकमिति शृगालकदाशा परिहर्त्तव्येतिगाथार्थः ॥७९॥ अथ ज्योतिकरण्डादौ तिथिक्रमः किमर्थमित्याहकिंतिह जोइससत्थे अणाइसिद्धो तिहिकमो एवं । तेणिव नंदे१ भद्दे२ जए अ३ तुच्छे अ४ पुण्णत्ति५ ॥८॥ किंत्विह जगति ज्योति शास्त्रे लौकिके रत्नमालादौ लोकोत्तरे च चन्द्रप्रज्ञप्त्यादौ एवं-प्रागुक्तप्रकारेण प्रतिपदादिरचना SUMPTAINHEIR IMEANISHATARIATIONAL WARNIMAL in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy