SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥१८८॥ Jain Educationa पक्षोऽपीति युक्तिः सुखावबोधेतिगाथार्थः ॥ ७७ ॥ अथैवं सति पूर्णिमापक्षे किं संपन्नमित्याह . तम्हा पुष्णिमपकखे छिन्नं तित्थं हविज्ज निअमेणं । एवं सेसमएसुवि भाविज्जा सुहुमबुद्धीए ॥ ७८ ॥ यस्माच्चतुर्द्दशीपक्षात्पूर्णिमापक्षो निर्गतस्तस्मात्पूर्णिमापक्षे नियमेन तीर्थं छिन्नं भवेद्, अयं भावः- श्रीवीरात्तद्विकल्पितकालकसूरिप्रभृतेर्वा चन्द्रप्रभाचार्य यावच्चतुर्दश्यां तीर्थमासीत्, तच्च पूर्णिमापक्षे तीर्थं न भवत्येवातस्तन्मते तीर्थस्य व्युच्छेदः संपन्नः, अथ तदानीं तत्तीर्थमेव, तर्हि तस्मिन् तादृक्स्वरूपेण विद्यमाने पूर्णिमापक्षस्य तीर्थबाह्यताऽनायाससिद्धा, अच्छिन्ने तीर्थे तदनभि मतप्ररूपणातस्ततः पृथग्भवनाद्, एवम् अमुना प्रकारेण शेषमतेष्वपि - औष्टिकादिपाशपर्यन्तेष्वपि छिन्नं तीर्थं ज्ञातव्यं, तेषामभि| प्रायेण स्वस्वमतोत्पत्तेरेव स्वाभिमततीर्थप्रवर्त्तनात् न पुनस्तीर्थकरादारभ्याच्छिन्नप्रवृत्तिस्तेषां संभवतीतिगाथार्थः ॥ ७८ ॥ अथ नश्यतोऽपराधिनस्तृणावरणकल्पां कुयुक्तिमपाकर्तुमाह जोइसकरंडपमुहे पडिवाइकमा तिहीण णामाई । तत्तो पसिद्धपखिअपवनिमित्तं जिणुत्ताई ॥ ७९ ॥ ज्योतिष्करण्डप्रमुखे - ज्योतिष्करण्डचन्द्रप्रज्ञप्तिसूर्यप्रज्ञायादौ 'प्रतिपदादिक्रमात् प्रतिपद्मादौ कृत्वा क्रमेण यत्तिथीनां नामानि 'तत्तो' ततो जैनप्रवचने प्रसिद्धपाक्षिकपर्वनिमित्तं चतुर्थतपोविधानविशिष्टप्रवचनप्रसिद्धपाक्षिकपर्वपरिज्ञानार्थं जिने| नोक्तानीत्यक्षरार्थो, भावार्थस्त्वयं- पाडिवर विइय तहआ चउत्थि तह पंममी अ छड्डी अ । सत्तमिअट्ठमि नवमीदसमी इकारसी चैव ॥ १ ॥ बारसि तेरसि चाउद्दसी अ निट्ठवणिआ उ पन्नरसी । किण्हंमि अ जुण्हंमि अ एआओं तिही मुणेअव || २ || इति ज्योतिष्करण्डे (१०१-१०२ ) तथा दशमचतुर्दशे प्राभृतके "ता कहं ते दिवसाणं णामधेजा आहिताति वदेजा १, ता एगमेगस्स णं पकखस्स For Personal and Private Use Only पूर्णिमापाक्षिकप्रतिषेधः 1186411 www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy