SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥ १८७॥ तं सत् केनापि संहितं यत्तदोर्नित्याभिसंबन्धात्, तस्मात्तन्मूलं चतुर्दशीपाक्षिकमूलं, तीर्थकराद् अन्यः प्रवर्त्तको नास्ति, चतुर्दशी - | पाक्षिकप्रवर्त्तकस्तीर्थकुदेव, अनादिसिद्धमित्युपदेशद्वारेतिगाथार्थः ॥ ७५ ॥ अथ पूर्णिमापाक्षिकस्यापि मूलं तीर्थकृद्भविष्यतीति पराशङ्कापराकृतये गाथामाह पुणिमपत्स्विअमूलं चंदप्पहसन्निओ तुर्हपि मओ । लिंगं पखिअसत्तरि मुणिचंदकया तयठ्ठाए ॥७६॥ पूर्णिमापाक्षिकमूलं चन्द्रप्रभसंज्ञितः - चन्द्रप्रभाचार्य नामा तवापि सम्मतः - प्रतीतः, यतः - " दुर्वादिद्विरदाङ्कुशः समयविच्छ्रेणीशिरोमण्डनं श्रीचन्द्रप्रभसूरिशद् स भगवान् प्राचीकशत्पूर्णिमा" मित्यादिपौर्णिमीयककृतसंस्कृतक्षेत्रसमासवृत्तौ, तथा राकारक्तकृताममतीर्थकृच्चरित्रेऽपि, तथा शतपदी कारेणापि वृहद्गच्छात्पूर्णिमापक्षश्चन्द्रप्रभाचार्यादेवोक्तः ततश्चात्मन उत्पत्तिरिति, तत्र लिङ्गं-चिह्नं 'तयट्ठाए 'ति तदर्थ तस्मै इदं तस्य प्रतिबोधनिमित्तं श्रीमुनिचन्द्रसूरिः- तद्गुरुभ्राता तेन कृता पाक्षिकसप्ततिरेव, यदि पूर्णिमामूलं चन्द्रप्रभो नाभविष्यत्तर्हि कथं तत्प्रतिबोधनिमित्तं पाक्षिकसप्ततिकामकरिष्यदितिगाथार्थः ॥ ७६ ॥ अथ पूर्णिमामूले युक्तयन्तरमाह Jain Educationa International चउदसिपकखा पुण्णिमपकूखो इह निग्गओत्ति विकुखायं । पुण्णिमपक्खा चउदसिपक्खोऽवि न वयणगघोऽवि ॥ ७७ ॥ यथातथाशब्दयोरध्याहाराद् यथा चतुर्दशीपक्षात्पूर्णिमापक्षो निर्गत इति विख्यातं, "वडगच्छाओ पुष्णिम पुष्णिमओ सहपुष्णिमंचलया। दोहिवि आगमनामा कुच्चयरा खरयरो जाउ ॥१॥ ति वृद्धसंप्रदायात्सर्वजनप्रतीतं, न तथा पूर्णिमापक्षाचतुर्दशी For Personal and Private Use Only पूर्णिमापाक्षिक प्रतिषेधः ॥ १८७॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy