SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१८६॥ पूर्णिमापाक्षिकप्रतिषेधः ल्पग्रन्थं महार्थं च जिना अवन्ति, शब्दरल्पमर्थेन च महदित्यर्थः,यदागमः-"अप्पग्गंथमहत्थं बत्तीसादोसविरहिअंजंचालक्खण जुत्तं सुत्तं अट्ठहि अ गुणेहि उववेअं॥१॥ (३-८८०) तत्र द्वात्रिंशदोषा अमी-"अलिअमुवघायजणयं निरत्थयमवत्थयं छलं |दुहिलं । निस्सारमहिअमूर्ण पुणरुत्तं वाहयमजुत्तं ॥१॥ कममिण्ण वयणभिन्नं विभत्तिभिन्नं च लिंगमिन्नं च । अणमिहिअमपय-|| | मेव य सहावहीणं ववहिजं च ॥२॥ कालजइच्छविदोसो समयविरुद्धं च वयणमित्तं च । अत्थावत्तीदोसो नेओ असमासदोसो अ॥३॥ उवमारूवगदोसो निद्देसपयत्थऽसंघिदोसो अ। एए अ सुत्तदोसा बत्तीसं हुंति नायबा ॥४॥ (३।८८१-२-३-४) इति || श्रीअनुयोगद्वारवृत्तौ,तथा "निहोसं सारवंतं च,हेउजुत्तमलंकि। उवणीअंसोवयारं च,मिश्र महुरमेव य ॥१॥ (२-५११३-८८५)|| |इति कल्पभाष्यपीठेऽपि सूत्रलक्षणम् ,एतादृक्स्त्रलक्षणयुक्तं सूत्रं नानेकशब्दैरेकस्मिन्नर्थे वाच्ये सति संभवति, प्रत्युताल्पार्थमहा| ग्रन्थत्वेन वैपरीत्यात , तस्मादमावास्यापूर्णिमाभ्यां यथा पाक्षिकं वाच्यतया निर्दिष्टं तदपेक्षया एकेनैव पाक्षिकशब्देन पाक्षिकं वक्तुं युक्तम् ,अयं भावः-पूर्णिमाऽमावास्ये यदि पाक्षिकतिथी अभविष्यतां तर्हि सूत्रकारो गणधरःसर्वत्र भवतु मा वा क्वचित् पाक्षिकशब्दप्रयोगमदास्यत् ,तथाच "चाउद्दसट्ठमीपखिएमु पडिपुण्णं पोसह" मित्याद्यमणिष्यत् तच्च क्वापि नोक्तम् , अतो न पूर्णिमामावास्ये पाक्षिकं,ननु तर्हि चतुर्दशीशब्दस्थाने पाक्षिकमित्येव कथं नोक्तमितिचेदुच्यते,पाक्षिकचतुर्दशीशब्दयोः पर्यायरूपत्वेनैकवरूपत्वादे|| कशब्दवाच्यत्वाव्यभिचारादितिगाथार्थः ॥७४॥ अथ प्रायः सुखावबोधां युक्तिमाह चउदसिपखिअतित्थं अच्छिन्नं अन्न जाव वदेह । जं तस्स मूलमण्णं पवहओ नत्थि तित्थयरा ।।७५॥ चतुर्दश्यां पाक्षिकम् अर्थात् पाक्षिककृत्यं तत्र तीर्थ,तदाश्रितं तीर्थमित्यर्थः, कथम्?,अद्य यावदच्छिन्नमिति, अच्छिन्नं,न पुनस्त्रुटि ॥१८६॥ Jan Education For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy