________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१८६॥
पूर्णिमापाक्षिकप्रतिषेधः
ल्पग्रन्थं महार्थं च जिना अवन्ति, शब्दरल्पमर्थेन च महदित्यर्थः,यदागमः-"अप्पग्गंथमहत्थं बत्तीसादोसविरहिअंजंचालक्खण
जुत्तं सुत्तं अट्ठहि अ गुणेहि उववेअं॥१॥ (३-८८०) तत्र द्वात्रिंशदोषा अमी-"अलिअमुवघायजणयं निरत्थयमवत्थयं छलं |दुहिलं । निस्सारमहिअमूर्ण पुणरुत्तं वाहयमजुत्तं ॥१॥ कममिण्ण वयणभिन्नं विभत्तिभिन्नं च लिंगमिन्नं च । अणमिहिअमपय-|| | मेव य सहावहीणं ववहिजं च ॥२॥ कालजइच्छविदोसो समयविरुद्धं च वयणमित्तं च । अत्थावत्तीदोसो नेओ असमासदोसो अ॥३॥ उवमारूवगदोसो निद्देसपयत्थऽसंघिदोसो अ। एए अ सुत्तदोसा बत्तीसं हुंति नायबा ॥४॥ (३।८८१-२-३-४) इति || श्रीअनुयोगद्वारवृत्तौ,तथा "निहोसं सारवंतं च,हेउजुत्तमलंकि। उवणीअंसोवयारं च,मिश्र महुरमेव य ॥१॥ (२-५११३-८८५)|| |इति कल्पभाष्यपीठेऽपि सूत्रलक्षणम् ,एतादृक्स्त्रलक्षणयुक्तं सूत्रं नानेकशब्दैरेकस्मिन्नर्थे वाच्ये सति संभवति, प्रत्युताल्पार्थमहा| ग्रन्थत्वेन वैपरीत्यात , तस्मादमावास्यापूर्णिमाभ्यां यथा पाक्षिकं वाच्यतया निर्दिष्टं तदपेक्षया एकेनैव पाक्षिकशब्देन पाक्षिकं वक्तुं युक्तम् ,अयं भावः-पूर्णिमाऽमावास्ये यदि पाक्षिकतिथी अभविष्यतां तर्हि सूत्रकारो गणधरःसर्वत्र भवतु मा वा क्वचित् पाक्षिकशब्दप्रयोगमदास्यत् ,तथाच "चाउद्दसट्ठमीपखिएमु पडिपुण्णं पोसह" मित्याद्यमणिष्यत् तच्च क्वापि नोक्तम् , अतो न पूर्णिमामावास्ये पाक्षिकं,ननु तर्हि चतुर्दशीशब्दस्थाने पाक्षिकमित्येव कथं नोक्तमितिचेदुच्यते,पाक्षिकचतुर्दशीशब्दयोः पर्यायरूपत्वेनैकवरूपत्वादे|| कशब्दवाच्यत्वाव्यभिचारादितिगाथार्थः ॥७४॥ अथ प्रायः सुखावबोधां युक्तिमाह
चउदसिपखिअतित्थं अच्छिन्नं अन्न जाव वदेह । जं तस्स मूलमण्णं पवहओ नत्थि तित्थयरा ।।७५॥ चतुर्दश्यां पाक्षिकम् अर्थात् पाक्षिककृत्यं तत्र तीर्थ,तदाश्रितं तीर्थमित्यर्थः, कथम्?,अद्य यावदच्छिन्नमिति, अच्छिन्नं,न पुनस्त्रुटि
॥१८६॥
Jan Education
For Personal and Private Use Only
www.jainelibrary.org