SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१८५॥ पूर्णिमापाक्षिकप्रतिषेधः "वहहिं सीलव्यगुणवेरमणपच्चक्खाणपोसहोववासेहिं चाउद्दसमुद्दिठ्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा" इत्यादिकं श्रीभगवत्यादिगतं जिनप्रवचनं, विद्यत इति क्रियाऽध्याहार्या, अत्र गाथायां 'पुण्णमासिणिसुत्ति हस्वत्वं गाथानुलोम्यादवसातव्यं,तद्वत्कुत्रापि “चाउद्दसट्टमिपखिएसुत्ति प्रमुखवचनं न च दृष्टमितिगाथार्थः ॥७२॥ अथैवंपाठात्कि संपन्नमित्याहजम्हा दोसद्देहिं दुन्नि तिहीओ जिणिंदभणिआओ। तम्हा चउदसिपखिअसक्खी लेवोऽवि सूअगडे ॥७३॥ ___ यस्मात् द्वाम्यां शब्दाभ्यां द्वे तिथी जिनेन्द्रमणिते, उद्दिष्टपूर्णिमाशब्दाभ्याममावास्यापूर्णिमालक्षणं तिथिद्वयं भणितं, तच्च पाक्षिकं न भवति,तस्माच्चतुर्दश्येव पाक्षिकम् , अत्रार्थे साक्षी तावत्सूत्रकृदङ्गे 'लेवोवि' लेपनामा श्रावकोऽपि,यतस्तत्र द्वाभ्यां शब्दाभ्यां पाक्षिकव्यतिरिक्तास्तिथयो गृहीताः, तथाहि-"सेणं लेवए गाहावई समणोवासाए अहिगगजीवाजीवे'त्ति" द्वितीयाङ्गसूत्रदेशस्य वृत्तिरिय,तथा-चतुर्दश्यष्टम्यादिषु तिथिपूद्दिष्टासु-महाकल्याणकसंबन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसप्वपि चतुर्मासकतिथिष्वित्यर्थः एवंभूतेषु धर्मदिवसेषु सुष्टु-अतिशयेन प्रतिपूर्णो यः पौषधो-व्रताभिग्रहस्तं प्रतिपूर्णम्-आहारशरीरब्रह्मचर्याव्यापाररूपं पौषधमनुपालयन् संपूर्णश्रावकधर्ममनुचरति ॥ इति श्रीसूत्रकृदङ्गे द्वितीयश्रुतस्कन्धेऽध्ययने लेपश्रावकवर्णनाधिकारे इति गाथार्थः ॥७३॥ अथ द्वाभ्यामपि शब्दाभ्यां पाक्षिकत्वेनामिमतयोस्तिथ्योग्रहणे को दोष इत्याकाङ्क्षायां सूत्रगतिभङ्गलक्षणं दोषमाह सुत्तमि एगअत्थो णो जुत्तो णेगसद्दवयणिलो। अप्पग्गंथमहत्थं सुत्तं जपंति जेण जिणा ॥७४॥ सूत्रे एकोऽर्थः-पाक्षिकादिलक्षणोऽनेकशब्दवाचनीयः-नेकैरुद्दिष्टपूर्णिमादिलक्षणैः शब्दैवक्तन्यो न युक्तः, यतः सूत्रं तावद ॥१८५॥ san Educationa international For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy