SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीप्रजचनपरीक्षा ३विश्रामे ॥१८४॥ पूर्णिमापाक्षिकप्रतिषेधः HILARIA HRITHIPATI पखिअमेवेति सावधारणवाक्येन केवलचतुर्दश्या एव ग्रहणं कृतं, द्वितीयव्याख्याने च पाक्षिकपदमष्टम्या अप्युपलक्षकमित्यभिप्रायेण अट्ठमिचउद्दसीसु वेत्यष्टमीसंयुक्ताया एव चतुर्दश्या ग्रहणं कृतमिति चोध्यम् , अन्यथा द्वितीयव्याख्यानं निरन्वयं स्यात् , तयाख्यानस्य व्याख्येयपदस्य सूत्रेऽनुपलम्भात् , त्वदभिप्रायेण पाक्षिकशब्दस्य व्याख्यानं नाष्टमी न वा चतुर्दशी संभवति, तस्मात्प्रथमव्याख्यानं केवलचतुर्दश्यभिप्रायकम् , अन्यथा पर्यायान्तरमकृत्वा एवकारग्रहणासंभवाव्याख्यानासंभवाच्च, नहि कोऽपि सूत्रव्याख्याता घटशब्दस्य घट इति ब्रुवाणो व्याख्यातृत्वं भजते, द्वितीयव्याख्याने चाष्टम्युपलक्षिता चतुर्दशी गृहीतेतिवक्ष्यमा|णसूत्रकृदङ्गवृत्तिप्रदीपमादाय दशाचूणिरेवावलोकनीया, त्वदभिप्रायेण तु द्वितीयव्याख्यानं अट्ठमिपन्नरसीसु वेति घटते, तच्च नोक्तमिति नेत्रे निमील्य विचारणीयम् ,आदिशब्दायव्यवहारवृत्तिरपि,यथा-विजाणं परिवाडी पव्वे पव्वे य दिति आयरिआ। मासद्ध| मासिएणं पत्वं पुण होइ मज्झं तु॥१॥ आचार्याः पर्वणि पर्वणि विद्यानां परिपाटीर्ददति, विद्याः परावर्त्तन्त इति भावः, अथ पर्व | किमुच्यते,तत आह-मासार्धमासयोर्मध्यं पर्व पुनर्भवति,एतदेवाह-"पक्खस्स अट्ठमी खलु मासस्स य पखिों मुणेअछ। अण्णंपि | होइ पर्व उवरागो चंदसूराणं ॥१॥ अर्द्धमासस्य-पक्षात्मकस्य मध्यमष्टमी, मासस्य मध्यं पाक्षिक-पक्षेण निवृत्तं, तच्च कृष्णचतुर्द| शीरूपमवसातव्यं, तत्र प्रायो विद्यासाधनोपचारभावादिति व्यव० वृ० उ०६, अत्र वृत्तिकृता कृष्णचतुर्दशी विविच्य व्याख्याता तद्विद्यासाधनाधिकाराद् ,अन्यथा सामान्येन चतुर्दश्येव व्याख्याता स्यादन्थान्तरसम्मतेस्तथैव दृश्यमानत्वादित्यपि नेत्रे निमील्य | रहोवृत्या विचार्यमितिगाथार्थः ॥७१।। अथ पुनरपि युक्त्यन्तरमाहचाउद्दसट्ठमुहिट्ठपुण्णमासिणिसुपमुहजिणवयणं । न य कत्थवि चाउद्दसिअट्टमिपखिअपमुहवयणं ॥७२॥ ॥१८४॥ In Education Intematon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy