________________
श्रीप्रच
जइ पविपि पुषिणम अमावसा यत्ति तिहिदुर्ग हुज्जा । ता तुह नामपि इमं पक्खे पक्खे हवइ भिन्नं ॥६९॥ । पूर्णिमाचनपरीक्षा - यदि पाक्षिकं पूर्णिमा अमावास्या चेति तिथिद्वयं स्यात् तर्हि तव नामापि पक्षे पक्षे भिन्नं स्यादितिगाथार्थः ।। ६९॥ अथ || पाक्षिक३विश्रामे पक्षे२ नाम्नोभिन्नत्वं कथमित्याह
प्रतिषेधः ॥१८३॥ INसिअपक्खे पुण्णिमिओ कण्हेऽमावासिओत्तऽवरनामा। अण्णह तुह नामंमि अ अलिअंतह पक्खिअभिहाणे ॥७॥
___'सितपक्षे शुक्लपक्षे पौर्णिमीयकः,पूर्णिमायां पाक्षिकपर्वणः करिष्यमाणत्वात् ,कृष्ण पक्षे आमावास्यिक इत्यपरनामा वक्तव्यस्त्वं,
तस्मिन् पक्षे अमावास्यायामेव पाक्षिकस्य करिष्यमाणत्वाद् ,अन्यथा यदि नामद्विकं न स्यात्तहि तव नाम्न्यलीकं-मृषाभाषणं भवेत् , | पाक्षिकपर्वपारतन्त्र्येणैव तवाभिधानस्य सम्मतत्वाद्, अन्यथा पौर्णिमीयकोऽहमित्यपि नोद्घोषणीय,तथा पाक्षिकाभिधानेऽपि मृषा | स्याद् , अयं भावः-कृष्ण पक्षेऽमावास्यायां पाक्षिकं कुर्वाणः अहं पूर्णिमायां पाक्षिकं करोमीत्यतोऽहं पौर्णिमीयक इति ब्रुवाणः स्फुट एव खनाम्नि पाक्षिकपर्वनाम्नि चेत्युभयथाऽपि मृषाभापी स्यादिति गाथार्थः ॥७०॥ अत्र सूत्रव्याख्यानेऽपि पाक्षिकशब्देन चतुईशी व्याख्यातेति दर्शयतिजह पक्खिअपज्जाओ चउदसिसहेण देसिओऽवि तहा। न य पुष्णिमसद्देण दसाइचुग्णिप्पमुहसमए ॥७१।। ___ यथा पाक्षिकपर्यायश्चतुर्दशीशब्देन देशितो, दृश्यते इति गम्यं, न तथा पूर्णिमाशब्देन पाक्षिकपर्यायः कृतः, क्वेत्याह-'दशाचूणिप्रमुखसमयेदशाश्रुतस्कन्धचूर्णिप्रमुखसिद्धान्ते,तथाहि-"पखिअपोसहिएसुं समाहिपत्ताणं"ति श्रीदशाश्रु० सूत्र,एतच्चूर्णिरेवं-पक्खियं पक्खिअमेव,पखिए पोसहो पकरिखअपोसहो,चाउद्दसिअट्ठमीसुवा,समाहिपत्ताणं"ति श्रीदशा०,अत्र प्रथमव्याख्याने पक्खि ॥१८३॥
P
ILEPHRAINIDHAMP
For
and Prive
Only