SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीप्रच जइ पविपि पुषिणम अमावसा यत्ति तिहिदुर्ग हुज्जा । ता तुह नामपि इमं पक्खे पक्खे हवइ भिन्नं ॥६९॥ । पूर्णिमाचनपरीक्षा - यदि पाक्षिकं पूर्णिमा अमावास्या चेति तिथिद्वयं स्यात् तर्हि तव नामापि पक्षे पक्षे भिन्नं स्यादितिगाथार्थः ।। ६९॥ अथ || पाक्षिक३विश्रामे पक्षे२ नाम्नोभिन्नत्वं कथमित्याह प्रतिषेधः ॥१८३॥ INसिअपक्खे पुण्णिमिओ कण्हेऽमावासिओत्तऽवरनामा। अण्णह तुह नामंमि अ अलिअंतह पक्खिअभिहाणे ॥७॥ ___'सितपक्षे शुक्लपक्षे पौर्णिमीयकः,पूर्णिमायां पाक्षिकपर्वणः करिष्यमाणत्वात् ,कृष्ण पक्षे आमावास्यिक इत्यपरनामा वक्तव्यस्त्वं, तस्मिन् पक्षे अमावास्यायामेव पाक्षिकस्य करिष्यमाणत्वाद् ,अन्यथा यदि नामद्विकं न स्यात्तहि तव नाम्न्यलीकं-मृषाभाषणं भवेत् , | पाक्षिकपर्वपारतन्त्र्येणैव तवाभिधानस्य सम्मतत्वाद्, अन्यथा पौर्णिमीयकोऽहमित्यपि नोद्घोषणीय,तथा पाक्षिकाभिधानेऽपि मृषा | स्याद् , अयं भावः-कृष्ण पक्षेऽमावास्यायां पाक्षिकं कुर्वाणः अहं पूर्णिमायां पाक्षिकं करोमीत्यतोऽहं पौर्णिमीयक इति ब्रुवाणः स्फुट एव खनाम्नि पाक्षिकपर्वनाम्नि चेत्युभयथाऽपि मृषाभापी स्यादिति गाथार्थः ॥७०॥ अत्र सूत्रव्याख्यानेऽपि पाक्षिकशब्देन चतुईशी व्याख्यातेति दर्शयतिजह पक्खिअपज्जाओ चउदसिसहेण देसिओऽवि तहा। न य पुष्णिमसद्देण दसाइचुग्णिप्पमुहसमए ॥७१।। ___ यथा पाक्षिकपर्यायश्चतुर्दशीशब्देन देशितो, दृश्यते इति गम्यं, न तथा पूर्णिमाशब्देन पाक्षिकपर्यायः कृतः, क्वेत्याह-'दशाचूणिप्रमुखसमयेदशाश्रुतस्कन्धचूर्णिप्रमुखसिद्धान्ते,तथाहि-"पखिअपोसहिएसुं समाहिपत्ताणं"ति श्रीदशाश्रु० सूत्र,एतच्चूर्णिरेवं-पक्खियं पक्खिअमेव,पखिए पोसहो पकरिखअपोसहो,चाउद्दसिअट्ठमीसुवा,समाहिपत्ताणं"ति श्रीदशा०,अत्र प्रथमव्याख्याने पक्खि ॥१८३॥ P ILEPHRAINIDHAMP For and Prive Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy