SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१८२॥ अथ श्रावकाधिकारे च चतुष्पय॑न्तर्वर्तिनी पूर्णिमासीतिकृत्वा अनुक्तोऽपि तपःप्रमुखः पाक्षिको विधिनियमेन कल्प्यते इति || पूर्णिमापूर्वपक्षः, अत्र 'उदरस्थपुत्राशया कटिस्थं पुत्रं कूपे क्षिपतीति न्यायमापन्नेन राकारक्तेनाशङ्कितं,यतश्चतुर्दशी पाक्षिककृत्यविशिष्टां || पाक्षिक प्रतिषेधः | सिद्धान्तोक्तां च परित्यज्य तादृशी पूर्णिमा भविष्यतीतिकल्पनातत्पर इतिगाथार्थः॥६५॥ अथ पूर्वपक्षितस्यातिप्रसंगेन दूषयितुमाह|ता चउदसितवजुत्तो छछोवुत्तोऽपि किं न पक्खतवो। जह चउदसितवजुत्तो चउमासदिणमि छकृतवो॥६६॥ ___यद्येवं प्रागुक्तं 'ता' तर्हि चतुर्दशीचतुर्थतपोयुक्तं पाक्षिकतपोऽपीत्युपवासद्वयलक्षणः षष्ठः कथं नोक्तः, दृष्टान्तमाह-'जहे'त्यादि, यथा चतुर्दशीतपोयुक्तं चतुर्मासकदिने षष्ठतप उक्तं, किं चतुष्पर्वी तावच्छ्रावकधर्ममाश्रित्योक्ता ?, साधुधर्ममाश्रित्य तु । | अष्टमीचतुर्दश्यावेव, पाक्षिकपर्व तु श्रावकसाध्वोः साधारणमित्यपि विचार्यमाणे चतुर्दश्येव पाक्षिकत्वेन सिद्ध्यति, चतुष्प-मध्य| वर्तिनी पूर्णिमेत्यादिविचारणा स्वगलपादुकाकल्पेति गाथार्थः ॥६६॥ अथ पुनरपि राकाशङ्कामाहअह चउमासगदिवसा पनरस दिवसेहिं पखिपडिकमणं। तेणवि पुण्णिमदिवसे पखिअकजपि जुत्तिजु॥६७॥ ___ अथ चतुर्मासिकदिनात्-चतुर्मासिकप्रतिक्रमणात् पञ्चदशभिर्दिनैः पाक्षिकप्रतिक्रमणं भवति, तेनापि कारणेन पूर्णिमादिने | पाक्षिकप्रतिक्रमणादिकं युक्तियुक्तमितिगाथार्थः ॥३७॥ अथ परोक्तमतिप्रसङ्गेन दूषयति जइ एवं संवच्छरिअपडिकमणाउ पखपडिकमणं । पन्नरसदिणेहिं जुत्तं पत्तं ता पंचमी पक्खो ॥६॥ यद्येवं त्वदुक्तयुक्तिश्चेत्तर्हि सांवत्सरिकप्रतिक्रमणात्पाक्षिकप्रतिक्रमणं पञ्चदशभिर्दिनैरेवेति युक्तं 'ता' तस्मात् 'पञ्चमीपक्ष' |पञ्चम्यां पाक्षिकं प्राप्तम् , उभयत्रापि युक्तेस्तौल्यादितिगाथार्थः ॥६८॥ अथ युक्त्यन्तरमाह ॥१८॥ MADRASI TopyRITAMILE Sahya For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy