________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१८२॥
अथ श्रावकाधिकारे च चतुष्पय॑न्तर्वर्तिनी पूर्णिमासीतिकृत्वा अनुक्तोऽपि तपःप्रमुखः पाक्षिको विधिनियमेन कल्प्यते इति || पूर्णिमापूर्वपक्षः, अत्र 'उदरस्थपुत्राशया कटिस्थं पुत्रं कूपे क्षिपतीति न्यायमापन्नेन राकारक्तेनाशङ्कितं,यतश्चतुर्दशी पाक्षिककृत्यविशिष्टां ||
पाक्षिक
प्रतिषेधः | सिद्धान्तोक्तां च परित्यज्य तादृशी पूर्णिमा भविष्यतीतिकल्पनातत्पर इतिगाथार्थः॥६५॥ अथ पूर्वपक्षितस्यातिप्रसंगेन दूषयितुमाह|ता चउदसितवजुत्तो छछोवुत्तोऽपि किं न पक्खतवो। जह चउदसितवजुत्तो चउमासदिणमि छकृतवो॥६६॥ ___यद्येवं प्रागुक्तं 'ता' तर्हि चतुर्दशीचतुर्थतपोयुक्तं पाक्षिकतपोऽपीत्युपवासद्वयलक्षणः षष्ठः कथं नोक्तः, दृष्टान्तमाह-'जहे'त्यादि, यथा चतुर्दशीतपोयुक्तं चतुर्मासकदिने षष्ठतप उक्तं, किं चतुष्पर्वी तावच्छ्रावकधर्ममाश्रित्योक्ता ?, साधुधर्ममाश्रित्य तु । | अष्टमीचतुर्दश्यावेव, पाक्षिकपर्व तु श्रावकसाध्वोः साधारणमित्यपि विचार्यमाणे चतुर्दश्येव पाक्षिकत्वेन सिद्ध्यति, चतुष्प-मध्य| वर्तिनी पूर्णिमेत्यादिविचारणा स्वगलपादुकाकल्पेति गाथार्थः ॥६६॥ अथ पुनरपि राकाशङ्कामाहअह चउमासगदिवसा पनरस दिवसेहिं पखिपडिकमणं। तेणवि पुण्णिमदिवसे पखिअकजपि जुत्तिजु॥६७॥ ___ अथ चतुर्मासिकदिनात्-चतुर्मासिकप्रतिक्रमणात् पञ्चदशभिर्दिनैः पाक्षिकप्रतिक्रमणं भवति, तेनापि कारणेन पूर्णिमादिने | पाक्षिकप्रतिक्रमणादिकं युक्तियुक्तमितिगाथार्थः ॥३७॥ अथ परोक्तमतिप्रसङ्गेन दूषयति
जइ एवं संवच्छरिअपडिकमणाउ पखपडिकमणं । पन्नरसदिणेहिं जुत्तं पत्तं ता पंचमी पक्खो ॥६॥
यद्येवं त्वदुक्तयुक्तिश्चेत्तर्हि सांवत्सरिकप्रतिक्रमणात्पाक्षिकप्रतिक्रमणं पञ्चदशभिर्दिनैरेवेति युक्तं 'ता' तस्मात् 'पञ्चमीपक्ष' |पञ्चम्यां पाक्षिकं प्राप्तम् , उभयत्रापि युक्तेस्तौल्यादितिगाथार्थः ॥६८॥ अथ युक्त्यन्तरमाह
॥१८॥
MADRASI
TopyRITAMILE
Sahya
For Person and Private Use Only