________________
श्रीप्रवचनपरीक्षा ३ विश्रामे
॥ १८१॥
सा पर्यालोचना त्वेवम्--" अण्णह आगमुत्ताणि पुण्णिमाए "त्ति पदं प्रवचनेन सङ्गतीक्रियमाणं यदेवागमे पूर्णिमायामुपलभ्यते इत्यादि प्रागुक्तं बोध्यं किंच- चतुर्थतपश्चैत्यपरिपाटीप्रमुखपाक्षिककृत्यविशिष्टायाः पूर्णिमायाः काप्यागमेऽनुपलम्भेन तबसेण पक्खिआइणि चउद्दसीए आयरिआणि'त्ति वाक्यं, “अण्णह आगमुत्ताणि पुण्णिमाए "त्ति पदेन सह अग्निना सिञ्चेत्यादिवाक्यवदसङ्गतमेव स्यात्, तस्मात् 'तबसेण य चउम्मासिआणि चउदसीए आयरिआणि'त्ति जीर्णपाठ एव स्वभावसिद्धः, क्षोदक्षमत्वात्, पूर्णिमायां चतुर्मासकस्यैव सिद्धान्तसिद्धत्वात्, तथासिद्धत्वं च 'तम्हा दोसद्देहिं'ति वक्ष्यमाणगाथाव्याख्यायां द्वितीयाङ्गसंमत्या दर्शयिष्यते, | किंच - ' आगमुत्ताणि पुण्णिमाए 'त्ति पदं पूर्णिमापाक्षिकाभिप्रायेण प्रमाणीक्रियते तर्हि पूर्णिमातः पूर्णिमायां मासेन संभवात् | मासिकं वक्तव्यं स्यात्, न पुनः पाक्षिकमित्यलं प्रपञ्चेनेतिगाथार्थः || ६३ ॥ अथानन्तरोक्तगाथायामुत्तरार्द्धेन यदुक्तं तस्य तात्पर्यमाह, अथवाऽनन्तरोक्तगाथाद्वयस्य तात्पर्यमाह -
तेणं चउदसीए पकखिअसद्देण होइ पज्जाओ । न पुणो पुष्णिमदिवसे तवपमुहं पक्खिअं कजं ॥ ६४ ॥
येन कारणेन पाक्षिककृत्यविशिष्टा चतुर्द्दश्यागमे भणिता, अथवा येन गाथाद्वयोक्तसम्मतिप्रकारेण पाक्षिकचतुर्दशीशब्दयोः पर्यायवाचितोक्ता, तेन कारणेन चतुर्दश्याः पाक्षिकशब्देन पर्यायो भवति, न पुनः पूर्णिमादिवसे तपः प्रमुखं पाक्षिककृत्यं, भणित| मागम इति गम्यं, तेन कारणेन पूर्णिमादिवसे पाक्षिकशब्देन पर्यायो न भवतीत्यत्रापि संबध्यते इति परमार्थ इतिगाथार्थः ॥ ६४ ॥ || अथ राकारक्तः शङ्कते -
V
अह सावयअहिगारे चउपवी मज्झगत्तिकाऊणं । कप्पिज्जइ निअमेणं तवपमुहो पक्खिओऽवि विही ||३५||
Jain Education International
For Personal and Private Use Only
पूर्णिमापाक्षिकप्रतिषेधः
॥ १८९ ॥
www.jainelibrary.org