________________
Sama
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१८॥
पूर्णिमापाक्षिकप्रतिषेधः
A OPERTAIm RIHANAININE
m itmetallindeithethunHALI FIRIN HISAPANIPATHIHEARTICLE
तेष्वपि यत्र पाक्षिकशब्दो न तत्र चतुर्दशीशब्दो, यत्र च चतुर्दशीशब्दो न तत्र पाक्षिकशब्दः, अतोऽनयोः परस्परपर्यायतैवेति | चतुर्दश्यां पाक्षिकशब्दस्य संकेतोऽनादिसिद्ध एव । तथा 'सागरचंदो कमला सागरचंदो अट्ठमिचद्दसीसु सुण्णघरेसु मसाणेसु एग| राइअं पडिमं ठाति" श्रीआव० चूर्णी, तथा "चंपाए सुदंसणो सिट्ठिपुत्तो अट्ठमिचउद्दसीसु चच्चरेसु उवासगपडिमंपडिवजति, सो 7 महादेवीए पत्थिजमाणो निच्छइ"त्ति श्रीआव० कायोत्सर्गनियुक्तिचूर्णी,तथा "सत्वेसु कालपव्वेसु सुपसत्थो जिणमए जहाजोग्गो। अमिचउद्दसीसु अनिअमेण हविज पोसहिओ ॥१॥ श्रीआव० चूर्णी, क्वचिच्च अहमिपन्नरसीसु अत्ति पाठस्तत्रापि ठाणावृत्तिगतपाठवत् कुपाक्षिकविज्ञानं संभाव्यते, यद्वा पन्नरसीति पदं चतुर्दश्या उपलक्षकम् , अन्यथा 'से णं चाउद्दसिअट्ठमिपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालित्ता भवती"ति श्राआवश्यकचूर्णी श्राद्धप्रतिमाधिकारे भणितं तेन सहास्या गाथाया विसंवादः स्याद् , यद्वा भाद्रसितपञ्चमीतोऽपरभाद्रसितपञ्चम्यां संवत्सरवत् पूर्वचतुर्दशीतो द्वितीयचतुर्दश्यां पञ्चदशदिनसंभवात् पञ्चदशीशब्देन चतुर्दश्येव बोध्या,अन्यथा जिनदासश्रावकव्यतिकरालापकेन सह संवादो न स्यात् , तथाहि-फासुगचारी किणिऊण दिजति, एवं पोसिजंति, सो असावओ अट्ठमिचउद्दसीसु उववासं करेइ, पुत्थयं च वायइ, तेऽवितं सोऊण भद्दया जाया उवसंता सण्णिणो, जदिवसं सावओन जिमेइ तद्दिवसं तेविन चरंति"त्ति श्रीआवश्यकपरीपहनियुक्ते चूर्णी, श्रीहारिभद्रीयवृत्तौ च, एतेन "तबसेण| चउमासिआणि चउदसीए आयरिआणि, अण्णहा आगमुत्ताणि पुण्णिमाए "त्ति सम्यक्पाठे विद्यमानेऽपि क्वचित् 'तबसेण य पखिआईणि चउद्दसीए आयरिआणि'त्ति पाठं दृष्ट्वा पूर्णिमापाक्षिशशङ्कापि व्युदस्ता, प्रवचने पूर्वापरसंबन्धेन पर्यालोच्यैव विचारणायाः क्षोदक्षमत्वाद् , यदुक्तम्- "पुत्वावरेण परिभाविऊण सुत्तं पयासिअवंति । जं वयणपारतंतं एअंधम्मत्थिणो लिंग ॥१॥"ति॥
॥१८॥
Jain Education inte
For Personal and Private Use Only
www.
byorg