SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Sama श्रीप्रवचनपरीक्षा ३विश्रामे ॥१८॥ पूर्णिमापाक्षिकप्रतिषेधः A OPERTAIm RIHANAININE m itmetallindeithethunHALI FIRIN HISAPANIPATHIHEARTICLE तेष्वपि यत्र पाक्षिकशब्दो न तत्र चतुर्दशीशब्दो, यत्र च चतुर्दशीशब्दो न तत्र पाक्षिकशब्दः, अतोऽनयोः परस्परपर्यायतैवेति | चतुर्दश्यां पाक्षिकशब्दस्य संकेतोऽनादिसिद्ध एव । तथा 'सागरचंदो कमला सागरचंदो अट्ठमिचद्दसीसु सुण्णघरेसु मसाणेसु एग| राइअं पडिमं ठाति" श्रीआव० चूर्णी, तथा "चंपाए सुदंसणो सिट्ठिपुत्तो अट्ठमिचउद्दसीसु चच्चरेसु उवासगपडिमंपडिवजति, सो 7 महादेवीए पत्थिजमाणो निच्छइ"त्ति श्रीआव० कायोत्सर्गनियुक्तिचूर्णी,तथा "सत्वेसु कालपव्वेसु सुपसत्थो जिणमए जहाजोग्गो। अमिचउद्दसीसु अनिअमेण हविज पोसहिओ ॥१॥ श्रीआव० चूर्णी, क्वचिच्च अहमिपन्नरसीसु अत्ति पाठस्तत्रापि ठाणावृत्तिगतपाठवत् कुपाक्षिकविज्ञानं संभाव्यते, यद्वा पन्नरसीति पदं चतुर्दश्या उपलक्षकम् , अन्यथा 'से णं चाउद्दसिअट्ठमिपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालित्ता भवती"ति श्राआवश्यकचूर्णी श्राद्धप्रतिमाधिकारे भणितं तेन सहास्या गाथाया विसंवादः स्याद् , यद्वा भाद्रसितपञ्चमीतोऽपरभाद्रसितपञ्चम्यां संवत्सरवत् पूर्वचतुर्दशीतो द्वितीयचतुर्दश्यां पञ्चदशदिनसंभवात् पञ्चदशीशब्देन चतुर्दश्येव बोध्या,अन्यथा जिनदासश्रावकव्यतिकरालापकेन सह संवादो न स्यात् , तथाहि-फासुगचारी किणिऊण दिजति, एवं पोसिजंति, सो असावओ अट्ठमिचउद्दसीसु उववासं करेइ, पुत्थयं च वायइ, तेऽवितं सोऊण भद्दया जाया उवसंता सण्णिणो, जदिवसं सावओन जिमेइ तद्दिवसं तेविन चरंति"त्ति श्रीआवश्यकपरीपहनियुक्ते चूर्णी, श्रीहारिभद्रीयवृत्तौ च, एतेन "तबसेण| चउमासिआणि चउदसीए आयरिआणि, अण्णहा आगमुत्ताणि पुण्णिमाए "त्ति सम्यक्पाठे विद्यमानेऽपि क्वचित् 'तबसेण य पखिआईणि चउद्दसीए आयरिआणि'त्ति पाठं दृष्ट्वा पूर्णिमापाक्षिशशङ्कापि व्युदस्ता, प्रवचने पूर्वापरसंबन्धेन पर्यालोच्यैव विचारणायाः क्षोदक्षमत्वाद् , यदुक्तम्- "पुत्वावरेण परिभाविऊण सुत्तं पयासिअवंति । जं वयणपारतंतं एअंधम्मत्थिणो लिंग ॥१॥"ति॥ ॥१८॥ Jain Education inte For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy