SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१७९॥ पूर्णिमापाक्षिकप्रतिषेधः पाक्षिकप्रतिक्रमणादि तद्विशिष्टः पाक्षिकशब्दनिर्देशो न तत्र चतुर्दशीशब्द इतिगाथार्थः॥६॥अथ पाक्षिककृत्योपलक्षितचतुर्दशीशब्दप्रतिपादकग्रन्थसम्मतिप्रदर्शनाय गाथामाह आवस्सयचुण्णीए महानिसीहे अ पक्रवचुण्णीए । पखिअतवपमुहेहिं जुत्तावि चउद्दसी वुत्ता ॥६३॥ श्रीआवश्यकचूर्णी श्रीमहानिशीथे पाक्षिकचूर्णी च पाक्षिकतपःप्रमुखैयुक्ता,अपिरेवार्थे युक्तैव,चतुर्दशी 'वुत्त'त्ति उक्ता, तथाहि-"अहमिचउद्दसीसु अरहंता साहुणो अ वंदेअवा" श्रीआवश्यककायोत्सर्गनियुक्तिचूर्णी, तथा 'संते बलवीरिअपुरिसकारपरकमे अट्ठमिचाउद्दसीणाणपंचमीपजोसवणाचाउम्मासिए चउत्थछटछडे न करिजा पच्छित्तं"ति श्रीमहानिशीथेऽध्ययने,तथा "इच्छामि खमासमणो! पिच मेइत्यादि,गुरू भणइ-एअंपोसहिअत्ति अट्ठमिचउसदसिउववासकरणं इति पाक्षिकचूर्णी, तथा विक्रमतः सप्तसप्तत्यधिकचतुःशतसंवत्सर४७७संजातेन श्रीधनेश्वरसूरिणा श्रीशत्रुञ्जयमाहात्म्ये तृतीयसर्गे चतु| र्दश्यामेव पाक्षिकमनादिसिद्धमुक्तं,तथाहि-"यावज्जीवं विशेषेण, सोऽष्टमी च चतुर्दशी । प्रत्याख्यानपौषधादितपसाऽऽराधयत्यलम् ॥१॥ तथा-"स चाष्टमीचतुर्दश्योः ,पर्वणोस्तपसः क्वचित् । चाल्यते निश्चयान्नैष, कृतयत्नैः सुरैरपि ॥१॥ तथा-'जगौ नृपतिरप्येवं, शृणु रम्भे! महाव्रतम् । चतुर्दश्यष्टमीपर्व,तातेनोक्तं समस्ति नः।।१।।' तथा 'त्रयोदश्यां च सप्तम्यां, लोकबोधाय भामिनि ! । अयं | हि पटहोद्घोषो, मदादेशात्प्रजायते ॥१।। चतुर्दश्यष्टमीपर्व, त्रैलोक्ये देवि! दुर्लभम् । करोति यो जनो भक्त्या, स याति परमं पदं ॥२॥ तथा अष्टम्यां पाक्षिके पक्षिमृगसिंहादिशावकाः । अप्याहारं न गृह्णन्ति, येऽर्हद्धर्मेण वासिताः ॥१॥ तथा-चतुईश्यष्टमीपर्व,दढधर्मः स धर्मवान् । नित्यमाराधयामास, श्रीयुगादिजिनानिवत् ॥१॥ इत्यादयोऽनेके श्लोका भिन्नाधिकारप्रतिबद्धाः, ॥१ Jan Education Interbo For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy