SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥१७८॥ पक्व च उमासिव रिसे अ| लहु गुरु लहुगा गुरुगा अवंदणे चेइसाहूणं ॥२॥ अत्र यथासङ्कं पदयोजना, सा चैवम्-अष्टम्यां चतुर्थस्याकरणे 'पक्षे' पाक्षिके चतुर्थस्याकरणे चतुर्मासे पष्ठस्याकरणे सांवत्सरिके अष्टमस्याकरणे प्रायश्चित्तं, तथा एतेष्वष्टम्यादिषु दिवसेषु चैत्यानाम| मन्यान्यवसतिगतसुसाधूनां चावन्दने प्रत्येकं प्रायश्चित्तं चशब्देन, "एएस चेव चेइआ साहुणो वा जे अण्णाए बसहीए ठिआ ते न वंदंति पच्छित्त" मिति, व्यवहारपीठचूर्णो, तथा 'जो पजोसवणाए इत्तरिअंपाहारं आहारेइ आहारितं वा साइजति त्ति श्रीनिशी - थसूत्रे उद्दे० १०" इत्तरिअंपाहारं पज्जोसवणाए जो उ आहारे । तयभूइबिंदुमादी सो पावति आणमादीणि ॥ | १ || उत्तरकरणं एगग्गया य आलोअ चेइवंदणया । मंगल धम्मकहाविअ पर्व्वसु अ तवगुणा हुंति ॥ २ ॥ अट्ठमछट्टचउत्थं संवच्छरि चाउमासि पक्खे अ । | पोसहिअतवे भणिए बिंतिअं असहू गिलाणे अ ||३|| इतिश्रीनिशीथ भाष्ये, तत्र “इत्तरिअं " गाहा, इत्तरिअं नाम थोवं एग| सित्थमवि अद्धलंबणादि वा अहवा आहारे 'ततामित्तं' सादिमे मिरीअचुण्णगादि 'भृतिमित्तं' भूतिरिति यत्प्रमाणमङ्गुष्ठप्रदेशनी सं| दशकेन भस्मोपगृह्यते, पानके बिन्दुमात्रमपि, आदिग्रहणतो खादिमंपि थोवं जो आहारेति पज्जोसवणार आणादिदोसे पावेति, पत्रेसु | तवं करिंतस्स इमो गुणो भवति - "अट्टम" गाहा, पजोसवणाए जो अट्टमं न करेति चाउम्मासिए छटुं न करेति पखिए चउत्थं न करेति तो पच्छित्तं, तम्हा एते दोसा तम्हा जहाभणिओ तवो कायवो, 'बितिअं'ति न करेजावि अववायस्स, असहून करेजा, गिलाणो वा न करेजा गिलाणपडिआरगो वा, सो उववासं वेयावच्चं च काउं असमत्थो, एवमादिएहिं कारणेहिं पजोसवणाए आहारेंतोऽवि | सुद्धो "त्ति श्रीनिशीथचूर्णौ उ० १०, आदिशब्दादावश्यकचूर्णिरपि, यथा-पडिकमणं देसियं राइयं च, दिवसओ देवसिअस्स राओ | राइअस्स पकखिअं पखिअस्स चाउम्मासिए चाउम्माइअस्स संवच्छरिए संवच्छ रिअस्स" त्ति, एवमन्यत्रापि यत्र क्वापि पाक्षिककृत्यं Jain Education International For Personal and Private Use Only पूर्णिमापाक्षिक प्रतिषेधः ॥१७८ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy