________________
श्रीप्रवचनपरीक्षा ३ विश्रामे ॥१७८॥
पक्व च उमासिव रिसे अ| लहु गुरु लहुगा गुरुगा अवंदणे चेइसाहूणं ॥२॥ अत्र यथासङ्कं पदयोजना, सा चैवम्-अष्टम्यां चतुर्थस्याकरणे 'पक्षे' पाक्षिके चतुर्थस्याकरणे चतुर्मासे पष्ठस्याकरणे सांवत्सरिके अष्टमस्याकरणे प्रायश्चित्तं, तथा एतेष्वष्टम्यादिषु दिवसेषु चैत्यानाम| मन्यान्यवसतिगतसुसाधूनां चावन्दने प्रत्येकं प्रायश्चित्तं चशब्देन, "एएस चेव चेइआ साहुणो वा जे अण्णाए बसहीए ठिआ ते न वंदंति पच्छित्त" मिति, व्यवहारपीठचूर्णो, तथा 'जो पजोसवणाए इत्तरिअंपाहारं आहारेइ आहारितं वा साइजति त्ति श्रीनिशी - थसूत्रे उद्दे० १०" इत्तरिअंपाहारं पज्जोसवणाए जो उ आहारे । तयभूइबिंदुमादी सो पावति आणमादीणि ॥ | १ || उत्तरकरणं एगग्गया य आलोअ चेइवंदणया । मंगल धम्मकहाविअ पर्व्वसु अ तवगुणा हुंति ॥ २ ॥ अट्ठमछट्टचउत्थं संवच्छरि चाउमासि पक्खे अ । | पोसहिअतवे भणिए बिंतिअं असहू गिलाणे अ ||३|| इतिश्रीनिशीथ भाष्ये, तत्र “इत्तरिअं " गाहा, इत्तरिअं नाम थोवं एग| सित्थमवि अद्धलंबणादि वा अहवा आहारे 'ततामित्तं' सादिमे मिरीअचुण्णगादि 'भृतिमित्तं' भूतिरिति यत्प्रमाणमङ्गुष्ठप्रदेशनी सं| दशकेन भस्मोपगृह्यते, पानके बिन्दुमात्रमपि, आदिग्रहणतो खादिमंपि थोवं जो आहारेति पज्जोसवणार आणादिदोसे पावेति, पत्रेसु | तवं करिंतस्स इमो गुणो भवति - "अट्टम" गाहा, पजोसवणाए जो अट्टमं न करेति चाउम्मासिए छटुं न करेति पखिए चउत्थं न करेति तो पच्छित्तं, तम्हा एते दोसा तम्हा जहाभणिओ तवो कायवो, 'बितिअं'ति न करेजावि अववायस्स, असहून करेजा, गिलाणो वा न करेजा गिलाणपडिआरगो वा, सो उववासं वेयावच्चं च काउं असमत्थो, एवमादिएहिं कारणेहिं पजोसवणाए आहारेंतोऽवि | सुद्धो "त्ति श्रीनिशीथचूर्णौ उ० १०, आदिशब्दादावश्यकचूर्णिरपि, यथा-पडिकमणं देसियं राइयं च, दिवसओ देवसिअस्स राओ | राइअस्स पकखिअं पखिअस्स चाउम्मासिए चाउम्माइअस्स संवच्छरिए संवच्छ रिअस्स" त्ति, एवमन्यत्रापि यत्र क्वापि पाक्षिककृत्यं
Jain Education International
For Personal and Private Use Only
पूर्णिमापाक्षिक
प्रतिषेधः
॥१७८
www.jainelibrary.org.