SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ M श्रीप्रवचनपरीक्षा ३विश्राम ॥१७७॥ पूर्णिमा पाक्षिकप्रतिषेधः a aHITRA ARATHI MARA जत्थ य पक्खिअसहो चउद्दसिसद्दो न तत्थ निद्दिहो। निअयतवायभिहाणे अण्णुण्णं तेण पन्जाओ॥६॥ यत्र च व्यवहारावश्यकचूादौ पाक्षिकशब्दस्तत्र चतुर्दशीशब्दो नास्ति,चकाराद्यत्र चतुर्दशीशब्दोन तत्र पाक्षिकशब्दः, कुत्र इत्याह-'निअय'त्ति नियततपआद्यभिधाने, चतुर्थादिनियततपोवक्तव्यतायामित्यर्थः, तेन कारणेन 'अण्गुण्णं'ति पाक्षिकचतुर्दशीशब्दयोरन्योऽन्यं-परस्परं भावनिर्देशात् पर्यायः-पर्यायता इति गाथार्थः ॥६॥ अथ पूर्णिमा पाक्षिकं न भवतीत्यत्र युक्तिमाह चउमासपुण्णिमातिगमुवइ8 बीअअंगि लेवस्स। एवं चेव विवेगो चउदसिसइंमि नो दिवो ॥६॥ द्वितीयाङ्गे-मूत्रकृदङ्गनाम्न्यङ्गेत्तिद्वृत्तौ लेपस्य-लेपनाम्नः श्रावकस्यार्थात्तदधिकारे चतुर्मासकपूर्णिमात्रिकमुपदिष्टं-कथि-/ तम् , 'एवं चेव'त्ति एवं प्रकारेण चतुर्दशीशब्दे विवेकः-पृथक्करणं न दृष्टः क्वाप्यागमे, एताश्चतुर्दश्यश्चतुर्थादितपोनियता इत्यादिरूपेण न दृक्पथमागताः, तस्मात्पूर्णिमायां पाक्षिककृत्यं-चतुर्थतपःपाक्षिकातिचारालोचनादिकं न भवतीत्यर्थ इति गाथार्थः॥६१॥ अथ येषु ग्रन्थेषु पाक्षिकशब्दस्तेषु च न चतुर्दशीशब्दस्तन्नामग्राहमुपदर्शयन्नाहववहारवित्तिचुण्णीपीढि तह निसीहभासमाईसुं। जिणबिंबसाहुवंदणुबलिकखि पखिअं भणिअं॥६२॥ व्यवहारवृत्तिचूर्योः पीठे तथा निशीथभाष्यादिषु 'जिनबिम्बसाधुवन्दनं' चैत्यपरिपाटी साधुवन्दनं च, उपलक्षणाच्च चतुर्थतपः | | पाक्षिकप्रतिक्रमणं च,तैरुपलक्षितं-चिह्नीकृतं पाक्षिकनाम्ना पर्वदिनं भणितं-तीर्थकृदुपदिष्टं,तथाहि-"किइकम्मस्साकरणे काउस्सग्गे तहा अपडिलेहा। पोसहिअतवो अतहा अवंदणे चेइसाहूणं॥१॥" तत्र पोसहिअतवोत्ति पदं व्याख्यानयति-चउत्थछट्टमकरणे अट्ठमि IIIIIPORNEDRAPARIA ॥१७७।। For Personal and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy