SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥१७६॥ Jain Educationa | 'शासनसंकेतः' क्षायिकादिभाव सङ्केतव जनप्रवचन सङ्केतोऽनादिसिद्धो ज्ञातव्यः, न पुनञ्चतुर्थ्यां पर्युषणानयनवत् केनचिदाचार्येण प्रवृत्त्या नियमितः, क्वापि प्रवचने तथानुपलम्भाद्, यच्चाचार्येणापि प्रवर्त्तितं तीर्थसम्मतं च तत्क्वापि प्रकरणादिप्रवचने प्रतीतमेव | लभ्यते, यथा निशीथचूर्णिठाणावृत्ति कालकाचार्यकथाप्रभृतिषु श्रीकालकसूरिणा पञ्चमीतश्चतुर्थ्यां पर्युषण पर्व प्रवर्त्तितं । तथा " तवसेण य चउम्मासिआणि चउद्दसीए आयरिआणि, अण्णह आगमुत्ताणि पुण्णिमाए "त्ति इत्यादिवचसा चातुर्मासिकं चतु| ईश्यामाचरितमित्युपलभ्यते, न पुनः क्वापि तव सेण य पक्रिखआणीत्यादि, यत्तु क्वापि ठाणावृत्तौ 'तवसेण पक्खियाइणि चउदसीए' इत्यादि लिखितं दृश्यते, तत्र राकारक्तेन केनचित्पाठः परावृत्य लिखितो, जीर्णादर्शेषु तथानुपलम्भादित्याद्यस्मदीयचिरन्तनाचायैरपि गुरुतत्त्वप्रदीपादौ ज्ञापितमस्ति, तत्साक्षिकास्तु धर्मोपदेश मालावृत्तिः श्रीकालकाचार्यकथाः सर्वा अपि, यतस्तासु | ताडीयपुस्तक लिखितासु चिरन्तनासु पत्तनीयपुस्तक भांडागारसंबन्धिनीषु बह्वीषु "तवसेण य चउम्मासिआणि चउदसीए आय| रिआणी 'ति लिखितमस्ति, किंच पाठपरावृत्तेर्व्यञ्जकमपि "अण्णह आगमुत्ताणि पुण्णिमाए" ति पदमेव, यतो यदेवागमे पूर्णि| मायामुपलभ्यते तस्यैव चतुर्द्दश्यामानयनं युक्तं यथा पञ्चमीतश्चतुर्थ्यां पर्युषणानयनम्, आगमे च पूर्णिमायां चतुर्मासकस्यैवोपलम्भो, न पुनः पाक्षिकस्य, यतः 'से णं लेवए गाहावई' इत्यादिद्वितीयाङ्गसूत्रस्य वृत्यैकदेशे " तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः” इत्यग्रेतनगाथायां सम्मतितया वृत्तौ वक्ष्यतेऽत्र, यदि पूर्णिमायां पाक्षिकमभविष्यत्तर्हि पूर्णिमात्रिकं वृत्तिकारो नाग्रहीष्यत्, सकलेऽप्यागमे चतुर्मासकपूर्णिमाव्यतिरिक्तपूर्णिमासु चतुर्थतपोऽपि व्यक्त्या नास्तीति सूक्ष्मधिया पर्या| लोच्यमितिगाथार्थः || ५९ || अथ चतुर्द्दश्यां पाक्षिकमित्यत्र चतुर्दशी पाक्षिकयोः परस्परं पर्यायतायां हेतुमाह For Personal and Private Use Only पूर्णिमापाक्षिकः प्रतिषेधः ॥१७६॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy