SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१७५॥ पूर्णिमापाक्षिकः प्रतिषेधः सङ्घ-तीर्थे निवारयति, भो इत्थं मा प्ररूपयेत्यादिवचोभिराक्रोशं ददति, ततः-तस्मात् सङ्घन बाह्यः कृतः, सङ्घोक्तमनङ्गीकुर्वन् तिरस्कृत इति गाथार्थः ॥५॥ अथ पूर्णिमापक्षव्यवस्थापने कुयुक्तिमाह पक्खस्स मज्झमळूमि मासस्स य मज्झ पुण्णिम भणिअं। तेणं पुण्णिमपखिअमेवं जुत्तिपि जपेइ ॥५५॥ ___ अष्टमी पक्षस्य मध्यं मासस्य च मध्यं पाक्षिकं भणितं, तेन कारणेन पूर्णिमापाक्षिकम् , एवं युक्ति-युक्त्याभासं कुयुक्तिमितियावत् , जल्पतीति गाथार्थः ॥५६॥ अथ चन्द्रप्रभाचार्योक्तां कुयुक्ति प्रतिबन्धा दयितुमाहजह एवं चउमासं चउहिं मासेहिं तेहिं तिगुणेहिं । बारसमासा वच्छरपत्तीविअ पुण्णिमासु हवे ॥५७॥ यद्येवं त्वदुक्तप्रकारेण पूर्णिमायां पाक्षिकं तर्हि चतुर्भिर्मासैश्चतुर्मासकं, तैश्चतुभिर्मासैत्रिगुणैादश मासाः स्युः,तथा च पूर्णिमासु, अपिः एवार्थे, पूर्णिमास्वेव वत्सरप्राप्तिः-संवत्सरप्राप्तिर्भवेदिति गाथार्थः ।।५७।। अथानन्तरोक्तप्रतिबन्धा यज्जातं तदाहआसाढपुण्णिमाए कत्तिअमासे व अहव फग्गुणए । पज्जोसवणा जुत्ता तुम्भ मए न उण भद्दवए॥५८॥ तथा च पर्युषणापि आषाढपूर्णिमायां युक्ता स्याद् , अथवा मार्गशीर्षो वत्सरादि रिति नाममालावचनात् कार्तिकपूर्णिमायाम् , अथवा लौकिकटिप्पनकं चैत्रादिमासकं भवति तदपेक्षया फाल्गुनपूर्णिमायां वा पर्युषणा युक्ता, हे चन्द्रप्रभाचार्य तव मते, न पुनर्भाद्रपदमासे, तत्रापि चतुर्थ्यां पर्युषणाऽयुक्तेतिगाथार्थः ॥५८॥ अथ प्रतिबन्धा उपसंहारमाह-- तम्हा जह वच्छरिअं भद्दवए पखिअंपि चउदसिए। इअ सासणसंकेओ अणाइसिद्धो मुणेअवो ॥५९॥ तस्मात्कारणाद्यथा वत्सरिक-सांवत्सरिकं पर्युषणापर्व भाद्रपदे तथा पाक्षिकमपि चतुर्दश्याम् इति-अमुना प्रकारेण ॥१७५॥ Jan Econo For Peso Peso
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy