SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीप्राचनपरीक्षा ३विश्रामे ॥१७४॥ तिलकाचायतिरस्कारः मूढः-पूर्वापरविचारणाशून्यश्चन्द्रप्रभाचार्यों न जानाति, यदितिगम्यं, यदि श्राद्धेन प्रतिष्ठिता प्रतिमा जगत्पूज्या स्यात्तर्हि । तत्पुरतः-तस्याः-श्रावकप्रतिष्ठितायाः प्रतिमाया अग्रे, तां निश्रीकृत्येत्यर्थः, निपुणा-दक्षाः साधव ईर्याप्रतिक्रान्तिपूर्वकविधिवद् देववन्दनादिकां क्रियां कथं कुर्वति?, श्राबकप्रतिष्ठितस्थापनाचार्यस्य पुरत इव तस्या अपि पुरतो न कुर्वन्तीत्यर्थः,अन्यथा सूरिपदस्थापनादेरपि श्रावककर्त्तव्यताऽऽपत्तेरितिगाथार्थः ॥५३॥ इति चन्द्रप्रभाचार्यस्य प्रथमप्ररूपणाविषयीभूतगृहस्थप्रतिष्ठा निराकृता, अथ मूलप्ररूपणादोषमुपसंहरनेवापरदोषोत्पत्तये हेतुमाह एवं आगमजुत्तिं अवहीलिअ अण्णहा कहिंतस्स । नय लोओ अणुरत्तो अण्णंपिअ सो विचिंतिज्जा ॥५४॥ ___ एवं-प्रागुक्तप्रकारेणागमयुक्ति-सिद्धान्तयुक्तिमवहील्य-अविगणय्यान्यथा-श्रावकप्रतिष्ठालक्षणं विपरीतमार्ग कथयति चन्द्रप्र|भाचार्ये लोको नानुरक्तः, तद्वचसि सविश्वासेन रागवान् जातः,न चन्द्रप्रभाचार्यायत्तो जात इत्यर्थः, पश्चादितिगम्यं, पश्चाच्छ्रावपाकप्रतिष्ठाव्यवस्थापनेन कोऽपि जनस्तीर्थात् पृथक्भूत्वा मदायत्तो न संपन्न इति विचिन्त्य 'अन्नपित्ति अपिरेवार्थे, अन्यदेव, च पुनरर्थे, स चन्द्रप्रभाचार्यों विचिंतयेत् , स्वायत्तपृथक्समुदायकरणार्थ मयाऽन्यत्किञ्चिद्वक्तव्यमितिगाथार्थः॥ ५४ ॥ अथ तथा विचिन्त्य यत्कृतं तदाहपच्छा पुण्णिमपखिअमयमभिनिवेसओ अ संठवि।संघे निवारयंते संघेण तओ कओ बाहिं ॥५५।। पश्चात-प्रागुक्तपर्यालोचनतोऽनु-पश्चादन्यदाऽवसरविशेषे विक्रमत एकोनषष्टयधिकैकादशशतसंवत्सरातिक्रमे११५९ पूर्णिमा|| पाक्षिकमभिनिवेशतः-अभिनिवेशमिथ्यात्ववशात्संस्थापितं, मूढानां पुरस्तात्प्ररूपितमित्यर्थः, कस्मिन् सति ?-अच्छिन्नपरम्परायाते ॥१७४॥ in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy