SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ३ विश्रामे ॥ १७३॥ | पठ्ठे साहु ||२|| इति दोधकद्विकेन साक्षादुक्त एव साधुः कथं न स्वीक्रियते १, किंच - श्रावकोऽपि त्वया द्वादशव्रतधारी तद्दिनत्र| ह्मचारी कृतोपवास इत्यादिविशेषणैर्गुणरत्नालङ्कृतो भणितः, सोऽपि यदि विशेषतः संवरवान् परिगृह्यते तर्हि कृतस्नान चन्दनविलेपनकनककङ्कणमुद्रालङ्कृतशरीराद्यपेक्षया अकृतस्नानादिको भूषितश्च वरीयान् अथ प्रतिष्ठानिमित्तं स्नानविलेपनादिकं न संवर| मालिन्य हेतुः, किंतु तत्कार्यप्रसाधकत्वेन गुण एवेति चेत् तर्हि साधुना किमपराद्धं ?, तावत्कार्यमात्रोपयोगि शौचादिकर्म कुर्वाणोऽपि | साधुः साधुरेव, तत्कृतचारित्रमालिन्याद्यसंभवाद्, एतेन दमयन्त्यादिनिदर्शनमपि निरस्तं, श्राविकायामुक्तलक्षणलक्षणस्याप्यसंभवात्, नहि श्राविका सदशवस्त्रयुगलवत्येव स्यात्, कञ्चुकाद्यभावे तीर्थकृदाशातनापत्तेः, किंच- भोः तिलकाचार्य ! शास्त्रं तु | दोधकत्रिकं तदप्यज्ञातकर्तृकं तच्छरणीकृत्य श्रीहरिभद्रसूरिप्रमुखव चांस्य प्रमाणीकुर्वाणस्य तव दाक्ष्यं त्वय्येव विश्रान्तं भवतु, मान्यत्रेत्यस्मदाशीः । एवं दोधकत्रिकाभिप्रायमप्यजानानस्तिलकाचार्य उत्सर्गापवादरचनया रत्नाकरवत् समुद्रवद्गम्भीरमलब्धमध्यं गणधरवचोऽर्थात्तदभिप्रायं कथं जानाति १, न कथमपीत्यर्थः, तस्मादलमालजालेन त्वत्प्रतिष्ठाकल्पेनेति । एतेन शतपदीकारोक्तमपि निरस्तं बोध्यं तत्रापि तिलकाचार्यकृतप्रतिष्ठाकल्पसमान कल्पनाया विद्यमानत्वाद्, अत्रैवंविधकिञ्चिद्विस्तरकथनेन | राकासार्द्ध राकाश्ञ्चलिकागमिककटुकवन्ध्यपाशलक्षणा: पडपि कुपाक्षिकास्तिरस्कृताः, तेषां प्रायस्तीर्थप्रद्वेषेण साधुप्रतिष्ठानिषेधपरत्वेन | तिलकाचार्य कृतप्रतिष्ठाकल्पाभास एव शरणमभूत् स चागमयुक्त्या तिरस्कृत इति गाथार्थः ॥ ५२ ॥ अथ गृहिप्रतिष्ठायां प्रसङ्गतो लोकप्रसिद्धमपि दोषमाह - न मुणइ मूढो पडिमा पट्टिआ सावएण तप्पुरओ । इरिआपमुहं किरिअं कुणंति कह साहुणो निउणा ? ॥ ५३ ॥ Jain Education International For Personal and Private Use Only तिलकाचायतिरस्कारः ॥१७३॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy