SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव तिलकाचा यतिरस्कारः चनपरीक्षा ३विश्रामे ॥१७२॥ IMANIDHIMANS WAMImatiPRIMINANTI AMARACHANDNIBANAUNARIES R Dainment JHANIRAULI इमात्रेणोपजीव्य त्वया प्रतिष्ठाकल्पाभासो विहितस्तेषु प्रतिष्ठाकल्पेषु यथा प्रतिष्ठाकारकलक्षणमुक्तं दृष्ट तथा लक्ष्यतया कश्चित्प्रतिष्ठाकारोऽपि दृष्टः श्रुतो नवा ?, दृष्टश्चेत् स किं साधुःश्रावको वा?, नान्त्यः,क्वापि श्रावकेण प्रतिष्ठा कर्त्तव्येत्येवंरूपेणानुपलम्भात् , साधुश्चेत्तर्हि प्रतिष्ठाकल्पोक्तलक्षणोपेतेन साधुना प्रतिष्ठा कर्त्तव्येत्येवं ब्रुवाणाः प्रतिष्ठाकल्पकारकाः श्रीहरिभद्रमुरिप्रभृतयोऽशुद्धभाषका इति तु धाष्टर्थमवलम्ब्यमानस्त्वत्पितृभिरपि वक्तुमशक्यत्वात , शुद्धभाषकैस्तैलक्ष्यतयोक्तस्यापि साधोः प्रतिष्ठाकारलक्षणमपहृत्यालक्ष्यभूते'वपि श्रावकेषु तदारोपयतस्तवैवाशुद्धभाषित्वात स्वास्येनैवात्मनः कुपाक्षिकतिलकत्वमुद्घोषितमिति बोध्यं, किंच-लक्ष्यानुसारेण लक्षणकल्पना ज्यायसीति सर्वप्रामाणिकाभिमतं, परं लक्षणानुसारेण लक्ष्यकल्पनाकुकरी राकान्वयिगृहे एव नृत्यन्ती दृष्टा, तस्माद्यथा | द्वयोरपि लक्ष्यलक्षणयोः प्रतिष्ठाकल्पोक्तयोर्मध्यात साधुलक्षणं धर्मिणं परित्यज्य प्रतिष्ठाकारलक्षणं धर्ममन्यत्र रोपयसि तथा यथारुचि किञ्चिदन्यदेव प्रतिष्ठाकारलक्षणं विकल्प्य प्रतिष्ठाकारे साधावेव किमिति नारोपयसि ?, धर्मिपरित्यागापेक्षया धर्मपरित्यागे लाघवात् , धयंशेऽन्यतीर्थिकैरपि सह विप्रतिपत्तेरभावात् , तथाहि-यथा हरिइरादयोऽन्यतीर्थिकैर्देवत्वेनाभ्युपगताः जैनैस्तु न | तथा, परमुभयेषामपि धर्मितया तेऽमिमता एव, एवमृषभादयोऽपि जैनैर्देवत्वेनाभ्युपगताः, शेषैस्त्वन्यथेति, धर्मितया तूभयेषामप्यमिमता एव, नहि लोकेऽपि कोऽप्यतिमूखोऽपि ह्रस्वां खट्वामालोक्य पादच्छेदं विधत्ते, यतः शरीरानुमानेन शय्याया अन्यथाकरणं युक्तं, न पुनः शय्यानुसारेण शरीरावयवानामपि न्यूनताकरणं दृष्टं श्रुतं वा, त्वं तु ततोऽप्यधिको, यदन्यथैव विधायान्यानप्युप| दिशनसि,किंच-'न्हाणविलितउ चंदणिणु' इत्यादिदोधकत्रिकेण व्यक्त्या अनुक्तोऽपि श्रावकः कल्पितस्तर्हि "कंकणमुद्दसमुद्दकर सुइअसंमजिअदेहु । सदसअखंडिअवत्थजुअल जणवल्लह जह मेहु ॥१॥सुरनरपूइअपयपउम सुहनेवत्थसणाहु । सुव्वयवंत पसन्नमणु, कुणइ a msunainamain ॥७२॥ Iain Education in For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy