________________
HAMARINE
श्रीप्रव- I/विशेषविधेर्चाधितुमशक्यत्वाद् बाधगन्धस्याप्यभावात तवैव सम्यपरिज्ञानाभावः, तथाहि-यद्यपि त्रिविधेन ब्रह्मव्रतधारिणां महाव-IDIतिलकाचा
विशेष विधि चनपरीक्षा | तिनां शुचित्वं स्वभावसिद्धमेवास्ति. तथापि प्रतिष्ठादिप्रयोजनविशेषमद्दिश्य तावन्मात्रकार्योपयोगि हस्तपादादिधावनलक्षणं लोक
यतिरस्कारः ३विश्रामे
प्रतीतिविषयं शुचित्वं त्वापवादिकं न सामान्यसाध्वाचारविधिना बाधितुं शक्यते, किंतु विशेषविधिना सामान्यविधिर्बाध्यते, ॥१७॥
| 'उत्सर्गादपवादो बलीया'नितिन्यायात् , न चैतदयुक्तं, कार्यविशेषे कारणविशेषस्य सर्वत्राप्युपलम्भाद् , अत एव किंचि उस्सग्ग| सुत्र्त१ किंचि अववायसुत्तर उस्सग्गववाइअं३ अववाउस्सग्गिअं४ उस्सग्गुस्सग्गिअं५ अववायाववाइ ६ ति, तत्थ इमं उस्सग्गसुत्तं-गोअरग्गपविट्ठोअन,निसीइज कत्थई । कहं च न पबंधिज्जा,चिद्वित्ताण व संजए॥शा१,इमं अववाइअं-कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे भिण्णे पडिगाहित्तएत्तिर,उस्सग्गववाइयं-णो कप्पइ णिग्गंथाण२ वाराओ विआले वा सिजासंथारयं पडि| ग्गाहित्तए, नन्नत्थ एगेण पुवपडिलेहिएणं सिजासंथारएणं३, अववायउस्सग्गि-कप्पइ निग्गंथाण वार पक्के तालपलंबे मिन्ने पडि| गाहित्तए, सेवि विहिभिण्णे, णो चेव णं अविहिभिण्णे, अववाएण गहणे पत्ते अविहिभिन्नस्स पडिसेहं करेइ एस उस्सग्गो४, इमं उस्सग्गस्सग्गिअं-जे० असणं वा४ पढमाए पोरिसिए पडिगाहित्ता पच्छिम पोरिसिं उवायणाविति उवायणातिं वा साइअति, से आहच्च उवायणाविए सिआ जो तं भुंजति भुजंतं वा साइजति५, अववायाववाइअं जेसु अववाओ सुत्तेसु निबद्धो तेसुं |चेव सुत्तेसु अत्थओ पुणोऽवि अणुण्णापवित्तिए अववायाववाइआ सुत्ता,जओ सा वितिआ अणुण्णा सुत्तत्थाणुगया६॥ इतिश्रीनिशीथचूर्णों उ०१६ इतिषड्विधसूत्ररचना, सा च तिलकाचार्यमते व्यथैव स्यात् ,तस्मात् केवलं किश्चिदुत्सर्गसूत्रमपवादसूत्रं वा दृष्ट्वैव न प्रवर्तनीय निवर्त्तनीयं वा, किंतून्सर्गापवादघटितं तदर्थमालोच्यैव, यदागमः-"सुत्तस्स मग्गेण चरिज मिक्खू , सुत्तस्स अत्थो| ॥१७॥
Jan Educationa international
For Person and Private Use Only
www.jainelibrary.org