SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ HAMARINE श्रीप्रव- I/विशेषविधेर्चाधितुमशक्यत्वाद् बाधगन्धस्याप्यभावात तवैव सम्यपरिज्ञानाभावः, तथाहि-यद्यपि त्रिविधेन ब्रह्मव्रतधारिणां महाव-IDIतिलकाचा विशेष विधि चनपरीक्षा | तिनां शुचित्वं स्वभावसिद्धमेवास्ति. तथापि प्रतिष्ठादिप्रयोजनविशेषमद्दिश्य तावन्मात्रकार्योपयोगि हस्तपादादिधावनलक्षणं लोक यतिरस्कारः ३विश्रामे प्रतीतिविषयं शुचित्वं त्वापवादिकं न सामान्यसाध्वाचारविधिना बाधितुं शक्यते, किंतु विशेषविधिना सामान्यविधिर्बाध्यते, ॥१७॥ | 'उत्सर्गादपवादो बलीया'नितिन्यायात् , न चैतदयुक्तं, कार्यविशेषे कारणविशेषस्य सर्वत्राप्युपलम्भाद् , अत एव किंचि उस्सग्ग| सुत्र्त१ किंचि अववायसुत्तर उस्सग्गववाइअं३ अववाउस्सग्गिअं४ उस्सग्गुस्सग्गिअं५ अववायाववाइ ६ ति, तत्थ इमं उस्सग्गसुत्तं-गोअरग्गपविट्ठोअन,निसीइज कत्थई । कहं च न पबंधिज्जा,चिद्वित्ताण व संजए॥शा१,इमं अववाइअं-कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे भिण्णे पडिगाहित्तएत्तिर,उस्सग्गववाइयं-णो कप्पइ णिग्गंथाण२ वाराओ विआले वा सिजासंथारयं पडि| ग्गाहित्तए, नन्नत्थ एगेण पुवपडिलेहिएणं सिजासंथारएणं३, अववायउस्सग्गि-कप्पइ निग्गंथाण वार पक्के तालपलंबे मिन्ने पडि| गाहित्तए, सेवि विहिभिण्णे, णो चेव णं अविहिभिण्णे, अववाएण गहणे पत्ते अविहिभिन्नस्स पडिसेहं करेइ एस उस्सग्गो४, इमं उस्सग्गस्सग्गिअं-जे० असणं वा४ पढमाए पोरिसिए पडिगाहित्ता पच्छिम पोरिसिं उवायणाविति उवायणातिं वा साइअति, से आहच्च उवायणाविए सिआ जो तं भुंजति भुजंतं वा साइजति५, अववायाववाइअं जेसु अववाओ सुत्तेसु निबद्धो तेसुं |चेव सुत्तेसु अत्थओ पुणोऽवि अणुण्णापवित्तिए अववायाववाइआ सुत्ता,जओ सा वितिआ अणुण्णा सुत्तत्थाणुगया६॥ इतिश्रीनिशीथचूर्णों उ०१६ इतिषड्विधसूत्ररचना, सा च तिलकाचार्यमते व्यथैव स्यात् ,तस्मात् केवलं किश्चिदुत्सर्गसूत्रमपवादसूत्रं वा दृष्ट्वैव न प्रवर्तनीय निवर्त्तनीयं वा, किंतून्सर्गापवादघटितं तदर्थमालोच्यैव, यदागमः-"सुत्तस्स मग्गेण चरिज मिक्खू , सुत्तस्स अत्थो| ॥१७॥ Jan Educationa international For Person and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy