SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ तिलकाचातिरस्कारः श्रीप्रवचनपरीक्षा ३विश्रामे ॥१६९॥ प्रागुक्त भद्रसूरिप्रभृतीनां वचनो महान् अनन्तसंस श्राविकया क्वापि देवेनेत्याद्यनियतं वचो भणित्वाऽपि 'न्हायविलित्तु चंदणिणु' इत्यादि दोधिकयोक्तलक्षणः श्रावक एव प्रतिष्ठा करोतीतितिलकाचार्यवचो गईभीक्षीरपानकल्पं तच्छ्रोतृणामिति बोध्यमितिगाथार्थः ॥५०॥ अथ तिलकाचार्यविकल्पितप्रतिष्ठाकल्पस्य मूलमुद्भाव्य दृषयन्नाह दोहगतिगमुवजीविअ पइट्टकप्पो कुवक्खतिलगेण | रइओ पुवायरिएवयणविरोहो महामोहो ॥५१॥ | 'दोधकत्रिकं' 'न्हायविलित्तु चंदणिणु गंधसुगंधिअदेहु । परिहाविअ सिअसदसजुअल गुणगणरयणह गेहु ॥१॥ इत्यादि प्रागुक्तं दोधकत्रिकं तिलकाचार्याभिप्रायेण महाशास्त्रं तदुपजीव्य-तच्छरणीकृत्य तिलकाचार्येण प्रतिष्ठाकल्पोरचितः, कीदृशः?| पूर्वाचार्याणां-श्रीहरिभद्रसरिप्रभृतीनां वचनानि तत्कृतप्रतिष्ठाकल्परूपाणि तैः सह विरोधो यत्र स तथा, एकार छन्दोऽनुवृत्या । | अलाक्षणिको बोध्यः, यत एवं तस्मात् कीदृशो ?-महामोहो-महान्-अनन्तसंसारहेतुत्वात् गरीयान् मोहो-मिथ्यात्वमोहनीयं यस्माद्, यद्वा महामोहः-अभिनिवेशमिथ्यात्वं,तद्धेतुत्वात् तत्कृतप्रतिष्ठाकल्पोऽपि महामोह एवेतिगाथार्थः ॥५१॥ अथ दोधकत्रिकमधिकृत्यापि कीदृशस्तिलकाचार्य इत्याह| दोहगतिगपरमत्थं न मुणइ कह मुणइ गणहराण वयं रयणायरंगमियरं उस्सग्गववायरयणाए ॥५२॥ | दोधकत्रिकपरमार्थ तिलको न जानाति, तथाहि-प्रतिष्ठाकारस्तावत्कृतस्नानश्चन्दनादिविलेपनेन सुगन्धीकृतदेह इत्यादिविशेषणविशिष्टः श्रावक एव संभवति, न पुनः सूरिः,तस्य स्नानादेनिषिद्धत्वाद् ,यदागमः-'वयछकं कायछक्क मित्यादि,सिद्धान्तबाधापच्या न साधुः प्रतिष्ठाकारः, किंतु श्रावक एवेति तिलकाचार्यस्य कुविकल्पना, सा चैवं तिरस्करणीया-भो तिलकाचार्य ! सामान्यविधिना | ॥१६९॥ Jan Education Internation For Person and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy