________________
श्रीप्राचनपरीक्षा ३ विश्रामे
॥ १६८॥
|ग्घपूआ य सेआए ॥ ॥ कण्ठ्या, सेयाइति अविग्धपूआए कयाए सपखपरपक्खाणं इहलोए अ सेअं, इहलोए असिवाइउवद्दवा न य भवंति, परलोइअं तित्थगरपूआए दरिसणसुद्धी निवत्ति भवति "त्ति कल्पविशेषचूर्णिः, कल्पसामान्यचूर्णौ च - सावगो कोइ जिन डिमाए पट्टवणं करेइति पाठः, अथ तिलकाचार्यः प्रवचन परमार्थानभिज्ञः प्रयोजकप्रत्ययान्तेन प्रतिष्ठापनशब्देन केवलस्य | प्रतिष्ठानशब्दस्यैकार्थतां विकल्प्य श्रावकः प्रतिष्ठां करोतीति ब्रूते, परमुभयत्रापि प्रतिष्ठाया अधिकारस्यैवाभावात्, किंतु रथानु| यात्राया एवाधिकारः, तथाहि अइगमणंति पच्छद्धं, अस्य चूर्णिः - सीसो पुच्छति- अणुजाणेण किं गंतव्वं न वत्ति, आयरिओ भणइ - जइ | निकारणं गच्छति तो आणाइणो दोसा, इमेहिं करणेहिं तत्थ पविसिअहं, तत्रेति अनुयाने, अनुयानशब्दस्यायमर्थः - अनु-पश्चाद्रथस्य पुरादिस्थानेषु परिश्राम्यतो यानं गमनमाचार्यादीनां यत्र पर्वणि तदनुयानं, रथयात्रेत्यर्थः, तत्र काणि कारणाणि अ १, 'चेइअ' दारगाहा, सा चैवं चेइ अपूआ रायानिमन्तणं सन्नि वाइ धम्मकही। संकिअ पत्त पभावण पवित्तिकजा य उड्डाहो ॥१॥ ति चेइअपुआ रायानिमंतणं च दोऽवि दारे एगट्ठे वकखाणेड़, पविसंते इमे गुणा भवंति - 'सद्धा' गाहा, सा चैवं - सद्धा बुद्धीरण्णो पूआइ थिरतणं पभावणया । पडिघाओं अणत्थाणं अत्था य कया भवंतित्थ ॥१॥"त्ति कंठा, सन्नित्ति - श्रावको वाइति वादी, एए दोवि दारे एगट्ठे वकखाणेइ, एमेव य सन्नीणवि जिणपडिमासु पठमपट्टवणे । मा परवाई विग्धं करिज वाई अओ विसइ ॥ १॥ति, कंठा, सावओ कोई | जिणपडिमाए पइट्ठाणं करेइ'त्ति, कोऽपि रथयात्राकरणसमर्थो, न सर्वोऽपि श्रावको - निर्ग्रन्थोपासकः प्रथमम् - आद्यं जिनप्रतिमायाः | प्रतिष्ठापनं न्यासमारोपणमितियावद् रथे इति प्रक्रमादवगम्यं, प्राथम्यस्यान्यथानुपपच्या, नूतने रथे करोति-विधत्ते इति श्रीकल्पचूर्णिः इत्येवमर्थस्तिलकाचार्येण मूलतो नावगतः, अतः परमार्थानमिज्ञः स इति । किंच - निजप्रतिष्ठाकल्पे क्वापि म्लेच्छैः कापि
Jain Educationa Internationa
For Personal and Private Use Only
तिलकस्यान्यथावा
दिता
॥१६८॥
www.jainelibrary.org