SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीप्राचनपरीक्षा ३ विश्रामे ॥ १६८॥ |ग्घपूआ य सेआए ॥ ॥ कण्ठ्या, सेयाइति अविग्धपूआए कयाए सपखपरपक्खाणं इहलोए अ सेअं, इहलोए असिवाइउवद्दवा न य भवंति, परलोइअं तित्थगरपूआए दरिसणसुद्धी निवत्ति भवति "त्ति कल्पविशेषचूर्णिः, कल्पसामान्यचूर्णौ च - सावगो कोइ जिन डिमाए पट्टवणं करेइति पाठः, अथ तिलकाचार्यः प्रवचन परमार्थानभिज्ञः प्रयोजकप्रत्ययान्तेन प्रतिष्ठापनशब्देन केवलस्य | प्रतिष्ठानशब्दस्यैकार्थतां विकल्प्य श्रावकः प्रतिष्ठां करोतीति ब्रूते, परमुभयत्रापि प्रतिष्ठाया अधिकारस्यैवाभावात्, किंतु रथानु| यात्राया एवाधिकारः, तथाहि अइगमणंति पच्छद्धं, अस्य चूर्णिः - सीसो पुच्छति- अणुजाणेण किं गंतव्वं न वत्ति, आयरिओ भणइ - जइ | निकारणं गच्छति तो आणाइणो दोसा, इमेहिं करणेहिं तत्थ पविसिअहं, तत्रेति अनुयाने, अनुयानशब्दस्यायमर्थः - अनु-पश्चाद्रथस्य पुरादिस्थानेषु परिश्राम्यतो यानं गमनमाचार्यादीनां यत्र पर्वणि तदनुयानं, रथयात्रेत्यर्थः, तत्र काणि कारणाणि अ १, 'चेइअ' दारगाहा, सा चैवं चेइ अपूआ रायानिमन्तणं सन्नि वाइ धम्मकही। संकिअ पत्त पभावण पवित्तिकजा य उड्डाहो ॥१॥ ति चेइअपुआ रायानिमंतणं च दोऽवि दारे एगट्ठे वकखाणेड़, पविसंते इमे गुणा भवंति - 'सद्धा' गाहा, सा चैवं - सद्धा बुद्धीरण्णो पूआइ थिरतणं पभावणया । पडिघाओं अणत्थाणं अत्था य कया भवंतित्थ ॥१॥"त्ति कंठा, सन्नित्ति - श्रावको वाइति वादी, एए दोवि दारे एगट्ठे वकखाणेइ, एमेव य सन्नीणवि जिणपडिमासु पठमपट्टवणे । मा परवाई विग्धं करिज वाई अओ विसइ ॥ १॥ति, कंठा, सावओ कोई | जिणपडिमाए पइट्ठाणं करेइ'त्ति, कोऽपि रथयात्राकरणसमर्थो, न सर्वोऽपि श्रावको - निर्ग्रन्थोपासकः प्रथमम् - आद्यं जिनप्रतिमायाः | प्रतिष्ठापनं न्यासमारोपणमितियावद् रथे इति प्रक्रमादवगम्यं, प्राथम्यस्यान्यथानुपपच्या, नूतने रथे करोति-विधत्ते इति श्रीकल्पचूर्णिः इत्येवमर्थस्तिलकाचार्येण मूलतो नावगतः, अतः परमार्थानमिज्ञः स इति । किंच - निजप्रतिष्ठाकल्पे क्वापि म्लेच्छैः कापि Jain Educationa Internationa For Personal and Private Use Only तिलकस्यान्यथावा दिता ॥१६८॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy