SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१६७॥ तिलकस्यान्यथावादिता प्रकरणाद्बोध्यमित्यक्षरार्थः। भावार्थः पुनरेवं-कलङ्कदानं त्वे-स्वकृतावश्यकवृत्तौ 'भरतः स्वयं प्रतिष्ठितवानिति लिखित्वा प्रतिष्ठाकल्पे च श्रीआवश्यकवृत्तिं सम्मतितयोद्भावितवान् , श्रीहरिभद्रमरिकतावश्यकवृत्तौ च तद्गन्धस्याप्यभावाद्, एवं च सति | "धावतर भो डिम्भाः! तरंगिणीतीरे गुडशकटं विपर्यस्त"मित्यादि धूर्त्तवाक्यवत्तिलकाचार्यवाक्यमपि बोध्यं, अथ शब्दानामन्यथाभाषणं यथा दमयन्त्यां शक्रावतारे एकविम्बमाश्रित्य शक्रचक्रवत्तिवासुदेवादयः प्रतिष्ठां चक्रिरे इत्याधुक्तं, तत्र कालभेदेन युगपद्वा?, उभयथापि प्रतिष्ठाया विवादापनाया असंभवाद् , यतः प्रथमे विकल्पे प्रतिष्ठितस्य बिम्बस्य पुनः प्रतिष्ठाकरणेऽनवस्थानाद् , यावत्कथितस्थापनाभङ्गापत्त्या स्वरूपहानेश्च, द्वितीयोऽप्यसंभवी, नहि चक्रवर्त्तिवासुदेवौ युगपदेकत्र मिलतः, तयोरेकक्षेत्रे युगपदुत्पत्तेरभावात् तस्मात् , शक्रचक्रवर्तिवासुदेवादयः प्रतिष्ठां चक्रिरे इति क्वचित् प्रासादे संस्थाप्य तद्विम्बं पूजितवन्त इत्यर्थे युक्त्युपन्ने प्रतिष्ठाकल्पोक्त विधिना प्रतिष्ठा कृतेत्यन्यथा भणनं तिलकस्येति बोध्यं, अथ पूर्वापरसंबन्धापर्यालोचना तथा | "चेइअपूआ रायानिमंतणे सन्नि वाइ खवग कही। संकि पत्त पभावण पउत्तिकजा य उड्डाहो ॥१॥" इति बृहत्कल्पप्रथमोद्देशकभाष्यस्य द्वारगाथा,तत्र सनिवाइअपदस्स चूर्णियथा-"इआणि सन्निं वाई अ एए दोवि दारे एगढे वक्खाणेइ, 'एमेव य सन्नीणवि जिणाण पडिमासु पढमपट्ठवणे । मा परवाई विग्धं करिज वाई अ ओविसइ ॥१॥ सावगो कोइ पढमं जिणपडिमाए पइट्ठाणं करेइ, तत्थ साहुणो आगए दट्टण चिंतेइ-जइ ताव इमे भगवंतो अरिहतो पूअंदटुंइंति तदेवं ममाउ अलाहि पण्णाहे(एत्ताहे)निच्चमेव | पूअं करेमि,एवं सावगस्स भाववुद्धी भवति,अह न पविसंति संजया,नस्थिति विपरिणामो भवति-किं एएसिं पूआ कीरइ से नत्थि,वाइणा य पविद्वेण इमे गुणा-परवाइनिग्गहंदटुं भवंति-नवधम्माण थिरतं,पभावणा सासणे अ बहुमाणो । अभिगच्छंति अविउसा अवि P AR SHAHRUARY antilittiminalletin ॥१६७॥ mara Jan Education Intention For Personal and Private Use Only Liww.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy