________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१६७॥
तिलकस्यान्यथावादिता
प्रकरणाद्बोध्यमित्यक्षरार्थः। भावार्थः पुनरेवं-कलङ्कदानं त्वे-स्वकृतावश्यकवृत्तौ 'भरतः स्वयं प्रतिष्ठितवानिति लिखित्वा प्रतिष्ठाकल्पे च श्रीआवश्यकवृत्तिं सम्मतितयोद्भावितवान् , श्रीहरिभद्रमरिकतावश्यकवृत्तौ च तद्गन्धस्याप्यभावाद्, एवं च सति | "धावतर भो डिम्भाः! तरंगिणीतीरे गुडशकटं विपर्यस्त"मित्यादि धूर्त्तवाक्यवत्तिलकाचार्यवाक्यमपि बोध्यं, अथ शब्दानामन्यथाभाषणं यथा दमयन्त्यां शक्रावतारे एकविम्बमाश्रित्य शक्रचक्रवत्तिवासुदेवादयः प्रतिष्ठां चक्रिरे इत्याधुक्तं, तत्र कालभेदेन युगपद्वा?, उभयथापि प्रतिष्ठाया विवादापनाया असंभवाद् , यतः प्रथमे विकल्पे प्रतिष्ठितस्य बिम्बस्य पुनः प्रतिष्ठाकरणेऽनवस्थानाद् , यावत्कथितस्थापनाभङ्गापत्त्या स्वरूपहानेश्च, द्वितीयोऽप्यसंभवी, नहि चक्रवर्त्तिवासुदेवौ युगपदेकत्र मिलतः, तयोरेकक्षेत्रे युगपदुत्पत्तेरभावात् तस्मात् , शक्रचक्रवर्तिवासुदेवादयः प्रतिष्ठां चक्रिरे इति क्वचित् प्रासादे संस्थाप्य तद्विम्बं पूजितवन्त इत्यर्थे युक्त्युपन्ने प्रतिष्ठाकल्पोक्त विधिना प्रतिष्ठा कृतेत्यन्यथा भणनं तिलकस्येति बोध्यं, अथ पूर्वापरसंबन्धापर्यालोचना तथा | "चेइअपूआ रायानिमंतणे सन्नि वाइ खवग कही। संकि पत्त पभावण पउत्तिकजा य उड्डाहो ॥१॥" इति बृहत्कल्पप्रथमोद्देशकभाष्यस्य द्वारगाथा,तत्र सनिवाइअपदस्स चूर्णियथा-"इआणि सन्निं वाई अ एए दोवि दारे एगढे वक्खाणेइ, 'एमेव य सन्नीणवि जिणाण पडिमासु पढमपट्ठवणे । मा परवाई विग्धं करिज वाई अ ओविसइ ॥१॥ सावगो कोइ पढमं जिणपडिमाए पइट्ठाणं करेइ, तत्थ साहुणो आगए दट्टण चिंतेइ-जइ ताव इमे भगवंतो अरिहतो पूअंदटुंइंति तदेवं ममाउ अलाहि पण्णाहे(एत्ताहे)निच्चमेव | पूअं करेमि,एवं सावगस्स भाववुद्धी भवति,अह न पविसंति संजया,नस्थिति विपरिणामो भवति-किं एएसिं पूआ कीरइ से नत्थि,वाइणा य पविद्वेण इमे गुणा-परवाइनिग्गहंदटुं भवंति-नवधम्माण थिरतं,पभावणा सासणे अ बहुमाणो । अभिगच्छंति अविउसा अवि
P AR
SHAHRUARY
antilittiminalletin
॥१६७॥
mara
Jan Education Intention
For Personal and Private Use Only
Liww.jainelibrary.org