SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१६४॥ प्रतिष्ठाशब्दार्थः कारात्-प्रकरणविशेषादर्थप्रतिपत्तिः-अर्थाभ्युपगमो भवति,तत्र दृष्टान्तमाह-'जहे' त्यादि,यथा लष्टिप्रतिष्ठिता ध्वजा, लप्टौ-दण्डे प्रतिष्ठिता-न्यस्ता यथा ध्वजेत्यर्थः। यदागमः-"तओ पुणो जञ्चकणगलद्वियपइट्ठिअंसमूहनीले'त्यादि श्रीपर्युषणाकल्पे, तथा "भरहंतपइट्ठाए महुरानयरीए मंगलाई तु । गेहेसु चच्चरेसु अछन्नवइगामअद्धेसु॥१॥त्ति महुराए नयरीए घरे कए पढमं अरहंता पइट्ठवि-| अंति मंगलनिमित्तं, जइ न करेति घरं पडइ"त्ति, अत्र ब्राह्मणक्षत्रियादिगृहेषु न्यसनमात्र एव प्रतिष्ठाशब्दार्थः, एतेन प्रतिष्ठा१प्रतिष्ठान२ प्रतिष्ठापन३ संस्थापन४ स्थापना५ दिशब्दानामेकार्थतां विकल्प्य परस्परपर्यायवाचिता तिलकाचार्येण प्रतिपादिता साऽपि निरस्ता, प्रतिष्ठादिशब्दानां पर्यायवाचित्वेन विपश्चित्प्रयोगादर्शनात । किंत 'अधिकारवशादर्थप्राप्ति'रितिन्यायात क्वचित्प्रतिप्ठाशब्दः शोभावाची, यथा “प्रतिष्ठा प्रापितः शिष्यो, गुरुणा गुरुविद्यया" क्वचिदाधाराधेयसंवन्धवाचको यथा-"गुरुरासने प्रतिष्ठाय, शिष्यानध्यापयत्यमून्" तथाऽऽगमप्रयोगोऽपि-"तओ पुणो जच्चकणगलट्ठिपइटिअ"त्ति, तथा णिगन्तप्रयोगेणापि,यथा 'गपूजयेत् प्रतिष्ठाप्य, चैत्येऽर्हत्प्रतिमा सुधीः।" क्वचिच्च प्रतिष्ठाप्यविषयकाभिमन्त्रितवासक्षेपमन्त्रन्यासादिक्रियाविशेषवाचको, | यथा “मूरिः प्रतिष्ठां कुर्यादि'त्यादि,एवं प्रतिष्ठानशब्दोऽपि प्रायः स्थित्यर्थाभिधायकः, प्रतिष्ठापनशब्दस्तु णिगन्तप्रयोगात्स्फुट एव भिन्नार्थः, नचैवं प्रतिष्ठाप्रतिष्ठानशब्दयोः प्रतिष्ठानमिति निरुक्तेरभेदः, प्रतिष्ठन्तं प्रयुक्ते इति प्रतिष्ठापनमिति निरुक्तेरेव | | भेदस्तेन प्रतिष्ठापनशब्दो णिक्प्रत्ययनिप्पन्नत्वेन प्रतिष्ठाप्रयोजककर्तृक्रियाविशेषवाचकः,एतेन 'जं न परिद्वविअ' मित्यस्य शब्दस्य | यन्त्र परित्यक्तमितिपर्यायो वृत्तिकृता दत्तो न पुनः परित्याजितमिति सम्मतिः प्रतिष्ठानप्रतिष्ठापनशब्दयोरेकार्थताभिधानाय तिल-12. काचार्येण प्रदर्शिता साऽपि निरस्ता, धात्वन्तरमासाद्य णिगन्ताणिगन्तप्रयोगयोस्तुल्यार्थाभिधायकत्वस्य दृष्टत्वाद् , यथा संभा- USERMATL PRIORAIPASAIRMANEEDPURARIAN A BSTRAilnalihement R AINEDAINIOS ॥१६४॥ For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy