SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव चनपरीक्षा ३ विश्रामे ॥१६३॥ ष्ठादिविप्रतिपादकं पुनः प्रकरणं प्रतिष्टाकल्पस्ता- तर्हि अस्माकमपीष्टं, सूरिप्रतिष्ठा जिनोपदिष्टा सिद्धेतिगाथात्रयार्थः । ४५ ४६ ४७ अथ फलितार्थमाह तम्हा जत्थ नवीणं बिंबं निम्मविअ महिआइमयं । महिअं अहिग्गहीहिं तत्थ विही नेव सत्थुत्तो ॥ ४८॥ यस्मात्कारणात्प्रतिष्ठाकल्पोक्तो विधिः 'सूरिः प्रतिष्ठां कुर्यादि त्यादिवचोभिर्व्यङ्गयः प्रमाणं तस्मात्कारणात् मृत्तिकादिद्रव्य| मयं - मृत्तिका गोमयादिपुद्गलात्मकं 'बिम्बं ' जिनप्रतिमा 'अभिग्रहिमिः' जिनबिम्बं नमस्कृत्यैवाशनादि भोक्तुं कल्पते, नान्यथेत्यमि| ग्रहवद्भिः क्वचित्कदाचित्प्रयोजनविशेषे बिम्बसामय्यभावे 'निर्मापितं ' निष्पादितं तत्र शास्त्रोक्तो विधिः- प्रतिष्ठाकल्पोक्तो विधिर्न| भवेत्, नहि विधिप्रतिष्ठां चिकीर्षन् कोऽपि मृत्तिकादिद्रव्येण जिनबिम्बं करोति तादृशस्य विम्बस्य जलस्पर्शमात्रेणैव विनश्वर| स्वभावात् कुतः स्नात्रादिविधिकरण संभवः १, किंतु स्वाभिग्रहपरिपालननिमित्तं मृत्तिकादिना तीर्थकृदाकृतिं विधाय चैत्यत्रन्दनशुद्ध्यर्थं | नमस्कारमात्रेण स्थापना क्रियते, सा च तथाविधभवितव्यतायोगाद्देवतया तीर्थतया प्रवृत्ता सर्वेषामपि सम्मता जातेतिबोध्यं, नचैवं शास्त्रोक्तो विधिर्लुप्येतेतिगाथार्थः || ४८ || अथ तिलकाचार्यः स्वप्रतिष्ठाकल्पे प्रतिष्ठादिशब्दानामर्थं यथा तथा प्रलपन् बहुजनानां भ्रान्तिजनकः अतस्तच्छङ्कापराकरणार्थं प्रतिष्ठाशब्दस्य कोऽर्थ इत्याह सेस हिगारि पट्ठा पठिअपरिमाणमासणडवणा । अहिगारट्ठपवित्ती जह लट्ठिपइट्टिआ य धया ॥ ४९ ॥ 'शेषाधिकारे' नवीन प्रतिमाकरणादतिरिक्ताधिकारे यत्र कोऽपि प्रतिष्ठाशब्दो दृश्यते तत्र प्रतिष्ठा तावत् प्रतिष्ठितानां जीर्ण| प्रतिमानामासनस्थापना, प्रासाद सिंहासनादिकं नवीनं निष्पाद्य पूजानिमित्तं तत्रोपवेशनमिति प्रतिष्ठाशब्दार्थः, तत्कुत इत्याह-अधि Jain Educationa International For Personal and Private Use Only साधुप्रतिष्ठा ॥ १६३॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy