________________
श्रीप्रवचनपरीक्षा ३ विश्रामे
॥ १६२॥
Jain Educationa In
| करोति, न पुनः साधुरित्यादि लिखितं दृष्टं न वा ?, नेति चेत्तर्हि तव पितुः किं याति यचमेव कण्ठागतान्त्रं यावद् वाढस्वरेण प्रतिष्ठा | श्रावकेणैव कर्त्तव्या साधोस्तत्रानधिकरादित्यादि जल्पसि, अथ प्रतिष्ठाकल्या अप्रमाणमितिचेत् मैवं, प्रतिष्ठाकल्पप्रणेतॄणां श्रीहरि| भद्रसूरिप्रभृतीनामनाप्तत्वापच्या तत्कृतपञ्चाशकादिग्रन्थानां सम्मतितयाऽनुद्भावनापत्तेः त्वद्विकल्पितप्रतिकल्पाभासस्यापि निर्मूलता| पत्तेश्च, अथ तृतीयो विकल्पचेत् न पूर्वभवाभ्यस्तपरिज्ञानहेतोर्जातिस्मृत्यादेरिति दिव्यकरणप्रत्यायनीयत्वेनाकिंचित्करत्वान्न सदसि | वक्तुमपि कल्प्यः, अथ स्वमतिविकल्पनादिति योऽन्त्यः सोऽत्यज इवास्पृश्यः, नहि स्वमतिविकल्पितं कस्यापि विश्वासहेतुः, तस्मात् | स्वयं प्रतिष्ठा कल्पाभासमपि कुर्वता त्वया तन्मूलभूताः श्रीहरिभद्रवरिप्रभृतिकृताः प्रतिष्ठाकल्पाः प्रमाणीकर्त्तव्याः, अन्यथा सर्व| प्रतिष्ठाकल्पेषूक्तत्वादिति वक्तुमप्यशक्यत्वात्, तत्प्रमाणीकरणे च त्वद्विकल्पितप्रतिष्ठाकल्पोऽर्धजरतीयन्यायमापन्नो न श्रवणार्हो - |ऽपि, तथा च सिद्धमनायासेनैव साधुप्रतिष्ठाकरणमिति गाथार्थः ॥ ४४ ॥ अथोक्तार्थसंग्राहकं गाथात्रिकमाह
न तुह पकप्पे बहि लिहिओ आगमा पगरणेहिं ? । पढमो तुहंऽपणिट्ठो बीए चरिअं च विहिमंतं ॥ ४५ ॥ दमयंतीपमुहाई जाई चरिआई तएव वृत्ताई । तेसुवि तुह लिहिअविही न दीसई आससिंगुव ॥४६॥ विहितं पुण पगरण पट्टकप्पो हविज जइ तुम्हं । ता अम्हाणवि इटुं सूरिपइट्टा जिणुवइट्ठा ॥४७॥ ननु तव प्रतिष्ठाकल्पे लिखितो विधिः आगमात् प्रकरणेभ्यो वा १, प्रथमस्तवाप्यनिष्टः, आचाराङ्गादिषु त्वदुक्तविधेरनुपलम्भात्, | द्वितीये प्रकरणमपि चरितं विधिमद्वा १, प्रथमे दमयन्तीप्रमुखानि यानि चरितानि त्वयाऽप्युक्तानि सम्मतितयेति तेष्वपि तत्र | लिखितो विधिर्न दृश्यते, अश्वशृङ्गवद्, यथा तुरङ्गशृङ्गमदृश्यं तथा त्वदुक्तो विधिश्चरित्रप्रकरणेषु न दृश्यते, यदि तव विधिमत्प्रति
For Personal and Private Use Only
साधुप्रतिष्ठा
॥ १६२॥
www.jainelibrary.org.