SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१६॥ ABHelmethTHANImamima BAITHAPTERNIRAHISAMAJIKIMALAIMURARIANRAKALINITARIHATRAINMET A ITIRAN I ननु भो तिलकाचार्य! एवं शुद्धिं कृत्वा प्रतिष्ठाकारश्चन्दनमभिमन्व्य खहस्तेन बिम्बस्य विलेपनं करोतीत्यादिरूपः प्रतिष्ठा-IM साधुप्रतिष्ठा विधिस्त्वया कुतो लिखितः १, किं सिद्धान्तादुत पूर्वाचार्यविरचितप्रकरणेभ्यो वा अथवा पूर्वभवाम्यस्तपरिज्ञानहेतोर्जातिस्मृत्यादेर्वा || खमतिविकल्पनाद्वा?, नाद्यः, कापि सिद्धान्ते त्वल्लिखितविधेरनुपलम्भाद् ,द्वितीये प्रकरणान्यपि चरित्रादिरूपाणि उत प्रतिष्ठाविधेरेव प्रतिपादकानि ?, नाद्यः, आस्तामन्यत् त्वयैव प्रतिष्ठाकल्पे नामग्राहं निदर्शितानि यान्युपमितिभवपश्चादीनि चरित्ररूपाणि | प्रकरणानि तेष्वपि क्वापि त्वदुक्तविधेर्गन्धस्याप्यभावात् , न हि क्वापि केनापि तिलकमञ्जर्यादिशक्रपर्यन्तेन प्रथमममिमन्त्रितचन्दनेन बिम्बं लिप्तं, न चाभिमन्त्रितधूपोत्पाटनमित्यादि यावन्मन्त्रन्यासनेत्रोन्मीलनादि कृतं,तावन्मात्रस्यैव तवोपदेशार्हत्वाद्, अथ प्रतिष्ठाविधेः प्रतिपादकानि प्रतिष्ठाकल्परूपाणि प्रकरणानीति चेत्तर्हि ते प्रतिष्ठाकल्पास्तव प्रमागमप्रमाणं वा ?,आये विवादस्य|| दत्ताञ्जलितैव, तेषु प्रतिष्ठाकल्पेषु यानि कृत्यानि श्रावकस्य तानि श्रावकस्यैवाभ्युपगन्तव्यानि, यानि च साधोस्तानि च साधोरेवेति | नष्टा त्वदभीष्टा श्रावकप्रतिष्ठा दूरमिति । इह च प्रथममेव केचिदुत्सूत्रप्ररूपिणो यथाच्छन्दाः स्वात्मप्रत्यनीकाचिरपरिचितापारसंसारकान्तारसंचारविरहमीरव इत्याद्यनार्यदुर्वचनैः साधुप्रतिष्ठाव्यवस्थापकानां तीर्थसम्मतानामपि श्रीहरिभद्रसूरिप्रभृतिपूर्वसूरीणां महाशातनां कृत्वा मूरिप्रतिष्ठाभिधायकेभ्यस्तत्कृतप्रतिष्ठाकल्पेभ्यः शेषप्रतिष्ठाविधिं च वकृते प्रतिष्ठाभासे लिखन् पुनः साधुप्रतिठोत्थापनाय श्रीहरिभद्रमरिप्रभृतिकृतानामेव पश्चाशकादिग्रन्थानां सम्मतिं दर्शयन् हे निर्लज ! तिलकाचार्य त्वं कीदृशः किंसंज्ञो| भण्यते ?, परं 'निस्स्थानिकायाः सपत्न्याः पितृगृहं स्थानक'मिति लोकाभाणकस्त्वया सत्यापित इति,किंच-भो तिलकाचार्य ! सर्वप्रतिष्ठाकल्पेषूक्तत्वादिति वचसा ये त्वयैव प्रतिष्ठाकल्पाः सम्मतितयोद्भाविताः तत्र क्वापि मन्त्रन्यासनेत्रोन्मीलनादिकमपि श्रावक एव ॥१६ १॥ For Persona Pivy
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy