________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१६॥
ABHelmethTHANImamima BAITHAPTERNIRAHISAMAJIKIMALAIMURARIANRAKALINITARIHATRAINMET A ITIRAN I
ननु भो तिलकाचार्य! एवं शुद्धिं कृत्वा प्रतिष्ठाकारश्चन्दनमभिमन्व्य खहस्तेन बिम्बस्य विलेपनं करोतीत्यादिरूपः प्रतिष्ठा-IM
साधुप्रतिष्ठा विधिस्त्वया कुतो लिखितः १, किं सिद्धान्तादुत पूर्वाचार्यविरचितप्रकरणेभ्यो वा अथवा पूर्वभवाम्यस्तपरिज्ञानहेतोर्जातिस्मृत्यादेर्वा || खमतिविकल्पनाद्वा?, नाद्यः, कापि सिद्धान्ते त्वल्लिखितविधेरनुपलम्भाद् ,द्वितीये प्रकरणान्यपि चरित्रादिरूपाणि उत प्रतिष्ठाविधेरेव प्रतिपादकानि ?, नाद्यः, आस्तामन्यत् त्वयैव प्रतिष्ठाकल्पे नामग्राहं निदर्शितानि यान्युपमितिभवपश्चादीनि चरित्ररूपाणि | प्रकरणानि तेष्वपि क्वापि त्वदुक्तविधेर्गन्धस्याप्यभावात् , न हि क्वापि केनापि तिलकमञ्जर्यादिशक्रपर्यन्तेन प्रथमममिमन्त्रितचन्दनेन बिम्बं लिप्तं, न चाभिमन्त्रितधूपोत्पाटनमित्यादि यावन्मन्त्रन्यासनेत्रोन्मीलनादि कृतं,तावन्मात्रस्यैव तवोपदेशार्हत्वाद्, अथ प्रतिष्ठाविधेः प्रतिपादकानि प्रतिष्ठाकल्परूपाणि प्रकरणानीति चेत्तर्हि ते प्रतिष्ठाकल्पास्तव प्रमागमप्रमाणं वा ?,आये विवादस्य|| दत्ताञ्जलितैव, तेषु प्रतिष्ठाकल्पेषु यानि कृत्यानि श्रावकस्य तानि श्रावकस्यैवाभ्युपगन्तव्यानि, यानि च साधोस्तानि च साधोरेवेति | नष्टा त्वदभीष्टा श्रावकप्रतिष्ठा दूरमिति । इह च प्रथममेव केचिदुत्सूत्रप्ररूपिणो यथाच्छन्दाः स्वात्मप्रत्यनीकाचिरपरिचितापारसंसारकान्तारसंचारविरहमीरव इत्याद्यनार्यदुर्वचनैः साधुप्रतिष्ठाव्यवस्थापकानां तीर्थसम्मतानामपि श्रीहरिभद्रसूरिप्रभृतिपूर्वसूरीणां महाशातनां कृत्वा मूरिप्रतिष्ठाभिधायकेभ्यस्तत्कृतप्रतिष्ठाकल्पेभ्यः शेषप्रतिष्ठाविधिं च वकृते प्रतिष्ठाभासे लिखन् पुनः साधुप्रतिठोत्थापनाय श्रीहरिभद्रमरिप्रभृतिकृतानामेव पश्चाशकादिग्रन्थानां सम्मतिं दर्शयन् हे निर्लज ! तिलकाचार्य त्वं कीदृशः किंसंज्ञो| भण्यते ?, परं 'निस्स्थानिकायाः सपत्न्याः पितृगृहं स्थानक'मिति लोकाभाणकस्त्वया सत्यापित इति,किंच-भो तिलकाचार्य ! सर्वप्रतिष्ठाकल्पेषूक्तत्वादिति वचसा ये त्वयैव प्रतिष्ठाकल्पाः सम्मतितयोद्भाविताः तत्र क्वापि मन्त्रन्यासनेत्रोन्मीलनादिकमपि श्रावक एव ॥१६ १॥
For Persona Pivy