________________
श्रीप्रव
प्रतिष्ठाशब्दार्थः
चनपरीक्षा ३विश्रामे ॥१६५॥
LITERAILERTRAITHILITAHIRAIN
वयतीतिणिगन्तप्रयोगेणाप्यणिगन्तप्रयोगः शकते इति तुल्यार्थः, न पुनरेकधातुप्रयोगेऽपि णिगन्ताणिगन्तयोरविशेषः, प्रयोजकप्रत्ययस्य वैयर्थ्यापत्तेः, नन्वेकधातुप्रयोगेऽपि क्वचिद्भिनार्थानमिधानं यथा स्थापनशब्दस्य पर्यायः प्रतिष्ठेतिचेत् , मैवं "उपसर्गेण धात्वों, बलादन्यत्र नीयते" इति वचनात् प्रतिना सोपसर्गस्य धातोः केवलधात्वपेक्षया भिन्नार्थाभिधायकत्वेन वस्तुगत्या भिन्नत्वाद् , अत एवात्मनेपदिकः परस्मैपदिको वाधातुःप्रयोजनणिगन्तप्रत्ययप्रयोगादुभयपदिको भवति, वस्तुगत्या स्थापनशब्दो लक्ष्यवस्त्वाकृतिमात्राभिधायकः, तथाहि "नामजिणा जिणनामा ठवणजिणा पुण जिणिंदपडिमाओ । दवजिणा जिणजीवा भावजिणा समवसरणत्था ॥१॥ इति (चैत्यवन्दनभाष्यं) तथा “नामठवणाणं को पइविसेसो?, नामं आवकहि, ठवणा इत्तरिआ वा होज"त्ति तथा "नाम ठवणादविए खित्तदिसातावखित्तपण्णवए । सत्तमिआ भावदिसा होइ अट्ठारसविहा उ ॥१॥" त्ति । क्वचिद्भावादिस्थापनारोपणेऽपि, यथा “उम्मरगनिवारणयं सम्मग्गट्ठावणं च भवाणं । एमाई जं विहि अणुमोएऽहं तमपहि ॥" (आराधना) इति । ननु क्वचित्स्थापनाशब्दस्य पर्यायः प्रतिष्ठेत्युपलभ्यते तत्र किं कर्तव्यमितिचेच्छृणु, क्वचित्कथश्चिद्युत्पत्त्याऽप्येकार्थतां विभाव्य छन्दोऽनुवृत्त्या धर्मधर्मिणोरभेदोपचारमङ्गीकृत्य वा ग्रन्थकाराणां तथा प्रयोगसंभवेऽपि सर्वत्रापि स्थापनाशब्देन प्रतिष्ठा वाच्येति न पूत्करणीयम् , अनन्तरोक्तयुक्त्या तिलकाचार्यस्य गलपादुकान्यायोत्पत्तेः, क्वचित्कस्यचिच्छब्दस्य कश्चित्पर्याय दृष्ट्वा सर्वत्रापि तथा पर्यायकरणे "पतङ्गो द्योतयन् विश्वं, कस्य नानन्दकारणम् ?" तथा "प्रदीपरूपमालोक्य, पतङ्गो नाशमाश्रित" | इत्युभयत्रापि पतङ्गशब्दस्य सूर्यपर्यायकरणप्रसक्तेश्च, तस्मात्वापि कविप्रयुक्तानां खगपतङ्गादिशब्दानां सूर्यादिशब्दैः पर्यायं दृष्ट्वा | सर्वत्रापि तथा पर्यायकरणाभाववत् स्थापनाशब्देन सर्वत्रापि प्रतिष्ठापर्यायो न युक्तः, प्रयोगानुसारेण पतङ्गादिशब्दवदस्याप्यनेका
॥१६५॥
For Per
and Private Use Only
www.jainelibrary.org.