________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१५९॥
AL
%
A
च खकीयं मौखर्यमेवाविष्कर्त्तव्यं स्यात् , नानुमानाभासो बलीयसाऽपि पुरुषेण प्रामाणिकपर्षदि परवादिजयायोद्भावितः स्वात्मनः | तिलकीयः शरणं भवितुमर्हति, किं खड्गाभासेनाप्यर्ककाष्ठेन वैरिसैन्यं जेतुं शक्यते ? इत्यादि स्वयमेव बोध्यं, मतानुरागेणेतिपदेन तिलकाचा- कल्पामास: र्यस्य राकाशाखापतितत्वं सूत्रितं ॥ 'लविउत्ति लपितो यत्तत्प्रलपितः, कुत्र ?-'कल्पाभासे' कल्पशब्देनेह प्रतिष्ठाकल्पस्तद्वदाभासते अप्रतिष्ठाकल्पोऽपि प्रतिष्ठाकल्पतया आभासते इति प्रतिष्ठाकल्पाभासस्तस्मिन् , किं कुर्वन् , ?--'धर्मपरमार्थमजानन्' धर्मस्य-श्रुतचारित्रात्मकस्य परमार्थो-रहस्यं सामान्यविशेषोत्सर्गापवादात्मकं न ज्ञातवानित्यर्थः। | अथ तिलकाचायप्रलपितं प्रादुष्कर्तुं तद्विकल्पिता प्रतिष्ठाकल्पपीठिका (दर्यते) यथा-उनमो भगवते श्रीपञ्चमङ्गलाय ॥ येनावरहितेनापि, विषमास्त्रो विनिर्जितः। महावीरः सवः पायाल्लोकोत्तरपराक्रमः॥१॥ सर्वोत्तमसमाचीर्णज्ञानचारित्रदर्शनाः। गुरवः सुखमेधन्तां, सिद्धिश्रीसंगमोद्यताः ॥२॥ साधूनां श्रावकाणां च, विधिर्यत्र निरुच्यते । स निष्कन्दितसंदेहश्चिरं जीयाजिनागमः ॥३॥ एवं समाहितस्वान्तः, स्मृत्यर्थ भविनां सदा । जिनबिम्बप्रतिष्ठानविधिमाविष्करोम्यहम् ॥४॥ इह च प्रथममेव केचिदुत्सूत्रप्ररूपिणो यथाच्छन्दाः खात्मप्रत्यनीकाश्चिरपरिचितापारसंसारकान्तारसंचारविरहभीरवः सिद्धिसीमन्तिनीपरिरम्भयोग्य| भोग्यविकलाः कुगतिवनिताङ्गपरिष्वङ्गबद्धरङ्गाः स्वीकृतनिष्प्रपञ्चपञ्चमहाव्रतानां वतिनां प्रतिष्ठाकारत्वमुपवर्णयन्ति तदसंगतं, यतः प्रतिष्ठाकारस्येदं खरूपं निरूप्यते-यथा-न्हायविलितउ चंदणिण गंधसुगंधिअदेह। परिहाविअसिअसदसजुयल गुणगणरयणह गेह॥१॥ "तक्खणि दक्खिणि करि धरिअकंकणकडहसणाहु। सुंदरमुद्दारयणजुय दक्षिणकरतरुसाहु॥२॥ सुठ्ठ पइटाकार तहिं वणिजइ जय- ॥१५९॥
AP
PARIA
Jan Education International
For Personal and Private Use Only
www.jainelibrary.org