________________
श्रीप्रवचनपरीक्षा
३ विश्रामे
॥ १५८॥
| रितवाण प्रहतो विगतपक्षोऽसमर्थः च्युतप्राणो वा भवति, तथा त्वदनुमानपक्षी तीर्थप्रेरितानुमानशरप्रहतो बोध्यः, यत एवं ततो| ऽस्माकम् - अस्मत्संबन्धी त्रैलोक्यपूजाकारणत्वादितिहेतुषाणो जयतु, किंलक्षणः १ - सिद्धान्तपक्षयुक्तः - अनेकप्रतिष्ठाकल्पादिप्रवच - | नानुयायी, अपरोऽपि बाणः सिद्धाः परिकर्म्मणा संस्कृताः येऽन्ता - अन्तिमावयवास्तेषु पक्षाः पतत्राणि यत्र स तथा, पतत्रमन्त| रेण बाणस्याप्यगतेः, त्वदनुमानपक्षिहन्ता सिद्धान्त क्षयुक्तोऽस्मदीयो बाणो जयत्विति समुदायार्थः ||४३|| इति चन्द्रप्रभाचार्य| तिलकाचार्यविरचितान्यनुमानानि हेत्वाभासग्रस्तानि न श्रावक प्रतिष्ठाव्यवस्थापनाय समर्थानीति ज्ञापयित्वा साधुप्रतिष्ठाव्यवस्थापना| यानुमानानि आगमसम्मतयश्च प्रदर्शिताः।। अथ कालानुभावात् केषांचिन्मतिमांद्यातिलकाचार्यकृतप्रतिष्ठा कल्पमालोक्य शङ्कोत्पद्यते
तत्पराकरणाय गाथामाह
जो पुणतिलगायरिओ कुवकुखमुखो मयाणुराएण । लविओ कप्पाभासे अमुणंतो धम्मपरमत्थं ॥४४॥ यः पुनस्तिलकाचार्यः कुपक्षमुख्यो नहाऽज्ञानान्धः स्वमतानुरागेण खमतदाढर्थहेतवे एव ग्रन्थकर्तृत्वाच्छेषकुपाक्षिकापेक्षया प्रसिद्धः, | यद्वा कुपाक्षिकाणां मध्ये मूर्खः, मूर्खत्वं प्रतिष्ठा कल्पादिग्रन्थरचनायां स्वयमनुमानादिप्रयोग करणाशक्तः परकृतानामनुमानप्रयोगाणां |दूषणभूषणान्यजानन्नेव राकामताकर्षकचन्द्रप्रभाचार्येण क्रोधाविष्टेन श्रावक प्रतिष्ठाव्यवस्थापनायोद्भाविता ये हेत्वाभासास्तानेवान्ध| युद्धवन्निजचातुर्याविष्करणाय निजकृतितयाऽलिखिष्य तर्हि मूर्खत्वमप्यस्य नाज्ञास्यद्, यतः - 'मुकखो ताव महग्घो मोणं काऊण सयलमज्झमि । जाव न खसरखसप्पुसच्वः फुप्फुसखसफसं कुणइ || १ | "त्ति, नचैवं विपश्चितां गतिः, यदास्माकीनेन पूर्वजेन क्रोधाना| भोगादिना परवशीभूतेन यत्किचित्कृतं कारितं प्रकाशितं वा तत्सर्व्वमपि प्रमाणीकृत्य विपश्चित्पर्षदि व्यवस्थाप्यते, तद्व्यवस्थापने
Jain Education International
For Personal and Private Use Only
तिलकीयः
कल्पाभासः
।। १५८।।
www.jainelibrary.org