________________
तिलकानुमानवाया
श्रीप्रवपनपरीक्षा
विश्रामे ॥१५७॥
DINARISHIDARSHAIRATHORAH
तिलकाचार्योदावितस्यानुमानस्य तद्विपरीतसाधकं तत्प्रतिपक्षभूतमनुमानमाह
जिणपडिमाण पइठ्ठा कायवा मुनिगुरूहिं जगसक्खं । तेलुकपूअकारणभावा गणहरपइहव्व ॥४२॥ जिनप्रतिमानां प्रतिष्ठा जगत्समक्षं मुनिगुरुभिः कर्तव्या,अनापवादिकत्वे सति त्रैलोक्यपूजाकारणभावात् त्रैलोक्यपूजाहेतुत्वागणधरप्रतिष्ठावद्-गणधरपदस्थापनावदित्यनुमानप्रयोगः, व्याप्तिग्रहस्त्वेवं-यद्यत्रैलोक्यपूजाकारणं तत्तन्मुनिगुरुणैव विधेयं, यथा गणधरपदप्रतिष्ठा, तत्र हेतुसाध्ययोद्धयोरपि सच्चात् , प्रकृतसाध्यसिद्ध्यर्थ मुनिगुरु:-मूरिः दृष्टान्ते तीर्थकृदिति, न पुनर्मूहिकृत्यं त्रैलोक्यपूज्यत्वहेतुर्भवति, यत्तु क्वचिच्चरितानुवादे तथा दृश्यते तदिव्यानुभावाद्यात्मकमौपाधिकमेवावगन्तव्यं, दिव्यानुभावस्तु विधिवादे विचारक्षोदक्षमो न भवति,यथा अविरतदेवतापितलिङ्गः साधुलिङ्गधारी कश्चित् साधुखैलोक्यस्याप्याराध्यो भवति, न तथा द्वादशव्रतधारकश्रावकापितलिङ्गात्साधुः स्यात्, तथाऽनादिसिद्धजगत्स्वभावात् ,जगत्साक्षिकमितिपदेन प्रतिष्ठाकृत्यं न रहोवृत्या विधेयं, किंतु राजामात्यादिसमस्तमहर्द्धिकजनसमक्षं,यतः समस्तजनसाक्षिकं प्रतिष्ठाकृत्यं समस्तस्यापि लोकस्याराध्यत्वेनाभिमतं स्यात् , तत्रापि साधुना कृतमविवादेनैव समस्तानामपि सम्मतं, साधोः समस्ताभिमतत्वादितिगाथार्थः ॥४२॥ अथ सत्प्रतिपक्षितं तिलकाचार्योद्भावितमनुमानं कीदृशं जातमित्याहपडिवक्खऽणुमाणसरप्पहओ तुह हेउसउणि गयपक्खो। सिद्धंतपक्खजुत्तो हेउसरो जयउ अम्हाणं ॥४३॥
प्रतिपक्षानुमान-परोद्भावितानुमानसाध्याद्विपरीतसाधकानुमानं तदेव शरो-बाणस्तेन प्रहत:-आहत'तुहे'ति-हे तिलकाचार्य! तव त्वदीयो हेतुः सावद्यत्वादितिरूपस्तद्रूपः शकुनिः-पक्षी, किंलक्षणो?-तपक्षः-छिन्नपक्षो जातः, अन्योऽपि पक्षी परप्रयोगप्रे
ATAINumanitUTIANRAIN
Jan Education Interno
For Personal and Private Use Only
www.jainelibrary.org